________________
राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ए६१
न तस्य परिजनोप्यन्यथा नावयितुं सम्यक्त्वाच्यावयितुं शक्यतइति यावत् । तथा राज्ञां वल्ल नांतःपुर द्वारेषु प्रवेष्टुं शीलं यस्य सतथा । इदमुक्तं नवति प्रतिषिद्धान्यजन प्रदेशान्यपि या निस्थानानि नांमागारांतः पुरादीनि तेष्वप्यसौ प्रख्यातः श्रावकाख्यगुणत्वेना स्खलित प्रवेशस्तथा चतुर्दश्यष्टम्यादिषु तिथिषूपदिष्टासु तथा पौर्णमासीसुच तिसृष्वपि चतुर्मा सक तिथिष्वित्यर्थः । एवंभूतेषु धर्म दिवसेषु सुष्टुतिशयेन प्रतिपूर्णेयः पौषधोव्रतानिय हविशेषस्तं प्रतिपूर्णमाहारशरीरसंस्कारब्रह्मचर्या व्यापाररूपं पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं नवति । सां प्रतं तस्यैवोत्तरगुणाख्यापनेन दानधर्ममधिकृत्याह । (समनिग्गंथइत्यादि) सुगमं (या वत्पडिलानेमाणे ति ) सांप्रतं तस्यैव शीलतपोनावनात्मकं धर्ममावेदयन्नाह ( बहूहिमि त्यादि) बहुनिः शीलवतगुण विरमणप्रत्याख्यानपौषधोपवासैस्तथा यथा परिगृहीतैश्च त पःकर्मजिरात्मानं नावयन्नेवं चानंतरोक्तया रीत्या विहरति धर्ममाचरंस्तिष्ठति । च समुच्च ये । मिति वाक्यालंकारे ॥ ३ ॥
तस्स लेवरस गादावइस्स नालंदा बाहिरियाए उत्तर पुरचिमे दिसिनाए एवणं सेसदविया नामं उदगसाला दो गखं सय सन्निविधा पासादीया जावपडिरूवा तिस्से ए सेसदवियाए उदगसालाए उत्तरपुरचिमे दिसिनाए ए दविजामे नामं वणसंमे होचा किस वन वणसंमस्स ॥ ४ ॥ अर्थ - ( तस्स के०) ते लेप नामा गृहपतिनें नालिंदा नामा पाडा थकी, उत्तर पूर्व दिशानें बच्चें, एट ईशान कोणे ( एबसेसद वियानामंचदगसाला होगा के ० ) जि हां तहां घर करावतां जे कांइ पाट पीठिकादिक उपकरण नगखां होय, वधेनां होय एवां उपकरणें करीने निपजावेली एटले करावेली एवी सेसदविया नामें उदकशाला हती वली
उदकशाला केवी हती? तोके, (खगखंनसय सन्निविद्या के० ) अनेक स्तंनना रोकडा तेना उपर रहेली, तथा तेणें करी सहित, (पासादीयाजावप डिरूवा के० ) प्रासादवंत, दर्शनीय यावत् प्रतिरूप, ( तिस्से से सद् विया एनद्गसालाएउत्तरपुर बि मेदिसिनाए के ० ) सेदवियानामा उदकशाला थकी ईशान कोणनी दिशायें (एबहबिजा मेनामंव ihar ho) हस्तियाम नामें वनखंम हतो, ( कि सहेव मजेवण संमस्स के० ) ते वन म, काले व हतो, एनुं विशेष वर्णन जेम, श्री नववाई उपांगमां कयुंळे तेम जाणवुं || दीपिका - तस्य जेपस्य गृहपतेः संबंधिनी नालंदायाः पूर्वोत्तरस्यां दिशि शेष
१२१
Jain Education International
For Private Personal Use Only
www.jainelibrary.org