SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ ए६० दितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे सप्तमाध्ययनं. क्त्वाचालयितुं शक्यते तन्नीत्या न क्षारप्रदानमित्यर्थः । प्रातिहारी राजांतःपुरेपि प्रवेशोय स्य सतथा कोर्थः? पुरेहि कोपिन प्रवेश्यः तत्राप्यसौ प्रतीतगुणत्वे प्रवेशयोग्यश्त्यर्थः। तथा चतुर्दश्यष्टम्यादिषु तिथिषु उपदिष्टासु महाकल्याणकसंबंधितया पुण्यतिथित्वेन प्रसि वासु तथा पौर्णमासीसु च तिसृष्वपि चतुर्मासकतिथिषु एवंनूतेषु धर्म दिवसेषु सुष्टु थतिश येन प्रतिपूर्ण संपूर्णमाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन तथावि धान् सणान् श्रमणान् एषणीयेन शुधेनाशनादिना प्रतिलानयन् (बहुहिं ) बदुनिः शीलवतगुणविरमणप्रत्याख्यानपोषधोपवासैरात्मानं नावयन् एवं पूर्वोक्तप्रकारेण । च स मुच्चये णं वाक्यालंकारे । विहरति वास्ते ॥ ३ ॥ ॥ टीका-अधुनाऽमुष्मिकगुणावि वेन नावसंपदनिधीयते । (सेणंलेवेइत्यादि ) ण मिति वाक्यालंकारे।सलेपाख्योगृहपतिः श्रमणान साधूनुपास्ते प्रत्यहं सेवतइति श्रमणो पासकस्तदनेन विशेषणेन तस्य जीवादिपदार्थाविनार्वकश्रुतज्ञानसंपदा वेदिता नवत्येत देव दर्शयत्यजिगतजीवाजीवेत्यादिना ग्रंथेन।यावदसहायोपि देवासुरादिनिर्देवगणैरनति क्रमणीयोऽनतिलंघनीयोधर्मादप्रच्यावनीयति यावत् । तदियता विशेषणकलापेन त स्य सम्यक्झानित्वमावेदितं नवति । सांप्रतं तत्तस्य विशिष्टसम्यग्दर्श नित्वमापादयितुमा ह । (निग्गंथेत्यादि) नियंथे आईते प्रवचने निर्गता शंका देशसर्वरूपा यस्य सः निःशंकः तदेव सत्यं निःशंकं यज्जिनैः प्रवेदितमित्येवं कृताध्यवसायस्तथा निर्गता कांदान्यान्यद शनग्रहणरूपा यस्यासौ निराकांस्तथा निर्गता विचिकित्सा चित्तविप्लुतिर्वि कुगुप्सा यस्यासौ निर्वि चिकित्सोयतएवमतोलब्धनपलब्धोर्थः परमार्थरूपोयेन सः लब्धार्थो ज्ञाततत्वश्त्यर्थः। तथा गृहीतः स्वीकृतोर्थोमोदमार्गरूपोयेन सगृहीतार्थस्तथा विशेषतः पृष्टोर्थोयेन सः पृष्टार्थोयतएवमतोविनिश्चितार्थस्ततोनिगतः दृष्टनिर्वचनतः प्रतीतोर्थो येन सोनिगतार्थस्तथाऽस्थिमिंजाऽस्थिमध्यं यावत्सधर्मे प्रेमानुरागेण रक्तोत्यंतसम्यक्त्व वासितांतश्चेताइति यावत् । एतदेवा वि वयन्नाह । (अयमानसोइत्यादि) केनचि मैसर्वस्वं दृष्टः सन्नेतदाचष्टे । तद्यथा जो आयुष्मन्निदं निग्रंथमौनीप्रवचनमर्थः सङ्क तार्थस्तथा प्ररूपणतया तथेदमेवाह । अयमेव परमार्थः कषतापल्लेदैरस्यैव शुभत्वेन नि घटितत्वात् । शेषस्तु सर्वोपि लौकिकतीर्थिकपरिकल्पितोऽनर्थस्तदनेन विशेषणकदंबकेन सम्यक्त्वगुणाविष्करणं कृतं नवति । सांप्रतं तस्यैव सम्यग्दर्शनझानान्यां कृतोयोगुणस्त दाविष्करणायाह । (नसियइत्यादि) नढतं प्रख्यातं स्फटिकवन्निर्मलं यशोयस्यासावुनित स्फटिकः प्रख्यातनिर्मलयशाश्त्यर्थः । तथाऽप्रावृतमस्थगितं वारं गृहमुखं यस्य सोप्रा वृतधारः । इदमुक्तं नवति । गृहं प्रविश्य परतीर्थिकोपि यद्यत्कथयति तदसौ कथयतु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy