SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ ए६४ हितीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. देहः संवृत्तइति । सांप्रतं सूत्रमनुश्रियते सउदकोगौतस्वामिसमीपं समागत्य नगवंतमिद मवादीत्तद्यथा घायुष्मन्गौतम ! अस्ति मम विद्यते कश्चित्प्रदेशः प्रष्टव्यस्तत्र संदेहात्तंच प्रदेशं यथाश्रुत नगवता यथाच जगवता संदर्शितं तथैव मम व्यागृणीहि प्रतिपादय । ए वं दृष्टः सचायं नगवान् यदिवा सह वादेन सवादं दृष्टः सदादं वा शोनननारती वा प्रश्नं दृष्टस्तमुदकं पेढालपुत्रमेवमवादीत्तद्यथाऽपिचायुष्मन्नुदक! श्रुत्वा नवदीयं प्रश्नं निशम्य चा वधार्यच गुणदोषविचारणतः सम्यगरं झास्ये तउच्यतां विश्रब्धं नवता स्वानिप्रायं सदा चं चोदकः पेढालपुत्रोनगवंतं गौतममेवमवादीत् ॥ ५ ॥ आनसो गोयमा अवि खलु कुमारपुत्तिया नाम समणा निग्गं था तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं नवसंपन्नं एवं पच्चरकावेंति एमब अनिएणं गादावश्चोरग्गहणविमो कणयाए तसहिं पाणेहिं णिहाय दंमं एवंएहं पच्चरकंताणं उप्प चरकायं नव एवंण्डं पच्चरकावेमाणाणं उपच्चरकावियई नव एवं ते परं पञ्चकावेमाणा अतियरंति सयं पत्तिणं कस्सणं तं दे सां सारिया खल पाणा थावरावि पाणा तसत्ताए पच्चायंति तसावि पाणा थावरत्ताए पञ्चायंति थावरकायान विप्पमच्चमाणा तसका यंसि नववऊंति तसकाया विष्पमुच्चमाणा थावरकायंसि उववऊं ति तेसिंचणं थावरकायंसि नववमाणं घाणमयं घत्तं ॥६॥ अर्थ-(आउलोगोयमा के०) अहो आयुष्यमन् गौतम ! (अबिखलुकुमारपुत्तियाना मंसमणानिग्गंथा के०) निश्चें कुमारपुत्र एवे नामें, श्रमण निर्यथडे. (तुम्हाणंपवयणंपव यमाणा के०) ते तमारु प्रवचन बोलतां प्ररूपतां, (गाहावसमगोवासगंनवसंपन्नए वंपञ्चरकावेंति के ) गृहपति श्रमणोपासकनियमोद्युक्तनें भावी रीतें पञ्चरकाण करावे ते कहेले के, जेमां त्रसप्राणीयोनो दंम, एटले विनाश, तेनो त्याग करे, ए रीतें प्राणाति पातनी विरति करावे. (णमयनिएणं के०) तथा राजादिकनें अनियोगें जे प्रा णीनो उपघात थाय, ते टालीने अन्यनी विरति करावे. तो ए रीतें स्थूलप्राणातिपात नी विरति कहेतां थकां, अन्य जीवनें उपघातनी अनुमतिनो दोष लागे ? ए रीते शं का जाणीने कहेले. (गाहावश्चोरग्गहण विमोरकणयाए के० ) गृहपति ग्रहण मोद ने बर्थं, एटले मूकाववाने अर्थे, एनो विशेष अर्थ बागल कहेशे. एतावता श्री वीरना शासनने विषे श्रावकनें अधिकारें (तसे हिंपाहिणिहायदं के ) त्रसप्राणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy