Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ए पादयेत्किं तस्य न नवेत्प्रतिझाविलोपः? नवेदेवेत्यर्थः । एवमपि त्रसस्थावरकाये समुत्प नानां त्रसानां यदि तथानूतं किंचिदसाधारणंलिंगं स्यात्ततस्ते त्रसाः स्थावरत्वेनाप्युत्प नाः शक्यंते परिदतु नच तदस्तीत्येतदर्शयितुमाह । (थावरकाया-इत्यादि ) स्थावरका यात्सकाशादिविधमनेकैः प्रकारैः प्रकर्षण मुच्यमानाः स्थावरकायायुषा तद्योग्यैश्चापरैः कर्मनिः सर्वात्मना त्रसकाये समुत्पद्यते तथा त्रसकायादपि सर्वात्मना विमुच्यमानास्त कर्मनिः स्थावरकायें समुत्पद्यते तत्र चोत्पन्नानां तथानूतत्रसलिंगानावात्प्रतिज्ञालोप इत्येतत्सूत्रेणैव दर्शयितुमाह । (तेसिंचणमित्यादि ) तेषां त्रसानां स्थावरकाये समुत्प नानां गृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारंनप्रवृत्तत्वेनैतत्स्थावराख्यं घात्यं स्थानं नवति तस्मादनिवृत्तत्वात्तस्येति ॥ ६ ॥
एवंएह पञ्चकंताणं सुपच्चरकायं नव एवंण्ह पच्चरकावेमाणा णं सुपच्चखावियं नव एवं ते परं पञ्चकावेमाणा पातियरं ति सयं पश्यं णमब अनिनगेणं गादावश्चोरेग्गदणवि मोकणया तसनूएहिं पाणेहिं णिहाय दंम एवमेव सरना साए परकमे विङमाणे जे ते कोदावा लोहावा परं पञ्चरकावेति अयंपि णो न्वएसे णो णेआनए नव अवियाई आनसो
गोयमा तुम्नपि एवं रोय ॥७॥ अर्थ-दवे नदक पोताना अनिप्रायें जेम प्रतिज्ञा नंग न होय, तेम कहेले. (एवं एहंपच्चरकंताणं के० ) के जेम ढुं कढुंबु तेम पञ्चखाण करतां (सुपञ्चरकायंनव के०) रूडु पञ्चरकाण थाय (एवंएहंपच्चरकावेमाणाणं के०) एम पञ्चरकाण करावतां थकां (सुपच्चरका वियंनव के०) रूडु पञ्चरकाण कराव्यु एम थाय (एवंतेपरंपच्चरकावेमाणा के०) ए रीते ते श्रावक पञ्चरकाण करता थकां अनें साधुए पञ्चरकाण करावतां थकां (णा तियरंतिसयंपाक के०) पोतानी प्रतिझार्नु उल्लंघन न करे केवी रीतें उल्लंघन न क रे? ते कळे. (णमयनिगेणंगाहावश्चोरग्गहणविमोरकणया के० ) जे गृह पति एवी रीतें पच्चरकाण करे के राजादिकना अनियोग यकी अन्य चोरग्रहण चो रीकरी ग्रह्यो ते मोक्षणने न्यायें ए पण युक्त परंतु, (तसनूएहिंपाणे हिंणिहायद के) त्रस नूत प्राणीनो विनाश नहीं करूं, एटले एनो युं अर्थ ? तो के, जूत शब्दनुं विशे षण अधिक कहिये तो पञ्चरकाण न नांगे ज्यां सुधी ते त्रसजीव त्रसनें रूपेले, त्यां सु धीन हणवो, जेम कोइ एकने उधनी विगयनो पञ्चरकाण्डे तेनें दधिने जमवे करी दो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050