SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ए पादयेत्किं तस्य न नवेत्प्रतिझाविलोपः? नवेदेवेत्यर्थः । एवमपि त्रसस्थावरकाये समुत्प नानां त्रसानां यदि तथानूतं किंचिदसाधारणंलिंगं स्यात्ततस्ते त्रसाः स्थावरत्वेनाप्युत्प नाः शक्यंते परिदतु नच तदस्तीत्येतदर्शयितुमाह । (थावरकाया-इत्यादि ) स्थावरका यात्सकाशादिविधमनेकैः प्रकारैः प्रकर्षण मुच्यमानाः स्थावरकायायुषा तद्योग्यैश्चापरैः कर्मनिः सर्वात्मना त्रसकाये समुत्पद्यते तथा त्रसकायादपि सर्वात्मना विमुच्यमानास्त कर्मनिः स्थावरकायें समुत्पद्यते तत्र चोत्पन्नानां तथानूतत्रसलिंगानावात्प्रतिज्ञालोप इत्येतत्सूत्रेणैव दर्शयितुमाह । (तेसिंचणमित्यादि ) तेषां त्रसानां स्थावरकाये समुत्प नानां गृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारंनप्रवृत्तत्वेनैतत्स्थावराख्यं घात्यं स्थानं नवति तस्मादनिवृत्तत्वात्तस्येति ॥ ६ ॥ एवंएह पञ्चकंताणं सुपच्चरकायं नव एवंण्ह पच्चरकावेमाणा णं सुपच्चखावियं नव एवं ते परं पञ्चकावेमाणा पातियरं ति सयं पश्यं णमब अनिनगेणं गादावश्चोरेग्गदणवि मोकणया तसनूएहिं पाणेहिं णिहाय दंम एवमेव सरना साए परकमे विङमाणे जे ते कोदावा लोहावा परं पञ्चरकावेति अयंपि णो न्वएसे णो णेआनए नव अवियाई आनसो गोयमा तुम्नपि एवं रोय ॥७॥ अर्थ-दवे नदक पोताना अनिप्रायें जेम प्रतिज्ञा नंग न होय, तेम कहेले. (एवं एहंपच्चरकंताणं के० ) के जेम ढुं कढुंबु तेम पञ्चखाण करतां (सुपञ्चरकायंनव के०) रूडु पञ्चरकाण थाय (एवंएहंपच्चरकावेमाणाणं के०) एम पञ्चरकाण करावतां थकां (सुपच्चरका वियंनव के०) रूडु पञ्चरकाण कराव्यु एम थाय (एवंतेपरंपच्चरकावेमाणा के०) ए रीते ते श्रावक पञ्चरकाण करता थकां अनें साधुए पञ्चरकाण करावतां थकां (णा तियरंतिसयंपाक के०) पोतानी प्रतिझार्नु उल्लंघन न करे केवी रीतें उल्लंघन न क रे? ते कळे. (णमयनिगेणंगाहावश्चोरग्गहणविमोरकणया के० ) जे गृह पति एवी रीतें पच्चरकाण करे के राजादिकना अनियोग यकी अन्य चोरग्रहण चो रीकरी ग्रह्यो ते मोक्षणने न्यायें ए पण युक्त परंतु, (तसनूएहिंपाणे हिंणिहायद के) त्रस नूत प्राणीनो विनाश नहीं करूं, एटले एनो युं अर्थ ? तो के, जूत शब्दनुं विशे षण अधिक कहिये तो पञ्चरकाण न नांगे ज्यां सुधी ते त्रसजीव त्रसनें रूपेले, त्यां सु धीन हणवो, जेम कोइ एकने उधनी विगयनो पञ्चरकाण्डे तेनें दधिने जमवे करी दो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy