SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ ए६ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे सप्तमाध्ययनं प नथी, तेम प्रसनूत सत्व, हावा नही एवी प्रतिज्ञाना करनारने स्थावरनें हवा थकी, पञ्चरकाणनो जंग न थाय. (एवमेवसनासाएपरक्कम्मे के० ) तो जुओो ? के ; एनें एवं नाषानुं पराक्रम ( विक्रमाणे के० ) विद्यमान बते सने स्थानकें त्रसनूत ए वी भाषानें बोलतां (जेते के० ) जे कोइ साधु (कोहावालोदावापरंपच्च रकावें ति के० ) क्रोध थकी, अथवा लोन थकी, परनें एटले बीजानें नूत शब्द टाली त्रस जीवनो प चरकाण करावे, तो तेनें मृषावाद लागे, ने एवा पञ्चरकालना बेनारनें अवश्य निश्वें व्रतजंग थाय ( पिलो नव एसे किं लोले खानएनवइ के० ) ए रीतें जोतां, ए उपदेश तो नथी, ए न्याय मार्ग नथी, हुं एम जाणुबुं माटें (विया इंयानलोगोयमा के० ) पिसंभावनायें हो यायुष्यमन् गौतम ! (तुनं पिएवंरोय के ० ) तमनें पण हुं हुं बुं वात रूचे एवढे. ए वात वखाणवा योग्यते ॥ ७ ॥ || दीपिका - एवं नागरिकदृष्टांतेन त्रसमेव घ्नतः प्रतिज्ञालोपः स्यात् । उदकः पुनः स्वानिप्रायमाह । एवं प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं नवति एवं प्रत्याख्यापयतांच त देव । एवं प्रत्याख्यानं कुर्वतां कारयतांच न स्वप्रतिज्ञालोपः । यथा ( एम बेत्यादि ) एवं गृ हस्यः प्रत्याख्याति त्रसनूतेषु वर्तमानकाले त्रसत्वेनोत्पन्नेषु प्राणिषु दं वधं निहाय त्यक्त्वा प्रत्याख्यानं करोति । तदिह नूतत्व विशेषणात् स्थावरपर्यायप्राप्तस्य वधेपि न प्र तिज्ञालोपः नान्यत्रा नियोगेन राजाद्य नियोगादन्यत्र प्रत्याख्यानं गृहपतिचौर विमोक्षण तयेति सम्यगुक्तं । तस्माद्भूतत्वा विशेषणांगीकारे यथा दीर विकृतिप्रत्याख्यायिनोद धिन ६ पि न प्रतिज्ञानंगः तथा त्रसनूतान दंतव्याइति प्रतिज्ञावतः स्थावर हिंसायामपि न प्रत्याख्यानातिचारः । एवं विद्यमाने सति भाषायाः प्रत्याख्यानवाचः पराक्रमे नूता विशेष दोषपरिहारसामर्थ्यं । एवं दोषपरिहारोपाये सति केचन क्रोधादा लोना हा श्रावकं नि विशेषणमेव प्रत्याख्यापर्यंति तेषां मृषावादः स्यात् गृह्णतांच व्रतलोपः । तदेवम्यमपि dietristarरः किं भवतां नो नैयायिकोन्यायोपपन्नोजवति अपिवायुष्मन्जौतम ! एषपस्तुच्यमपि रोचते ॥ ७ ॥ ॥ टीका - तदेवं व्यवस्थिते नागरिकदृष्टांतेन त्रसमेव स्थावरत्वेनायातं व्यापादयंतोऽवं इयंनावी प्रतिज्ञाविलोपोयतस्ततएवं मदुक्तया वक्ष्यमाणनीत्या प्रत्याख्यानं कुर्वता सुप्र व्याख्यातं नवत्येवंच ते प्रत्याख्यापयंतोनातिचरंति स्वीयां प्रतिज्ञामित्येतद्दर्शयितुमाह । ( बेत्यादि ) तत्र गृहपतिः प्रत्याख्यानमेवं गृहाति तद्यथा त्रसनूतेषु वर्तमानका सत्वेनोत्पन्नेषु प्राणिषु दंमयतीतिदंमः प्राप्युपमर्दस्तं विहाय परित्यज्य प्रत्याख्यानं Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy