SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसराः एहए करोति तदिह नूतत्वविशेषणात्स्थावरपर्यायापन्नवधेपि न प्रतिज्ञाविलोपः । तथा त्रसनू ताः सत्वान हंतव्याश्त्येवं प्रतिज्ञावंतः स्थावर हिंसायामपि तत्प्रत्याख्यानातिचारः। त देवं विद्यमाने सति नाषायाः प्रत्याख्यानवाचः पराक्रमे नूतविशेषणादोषपरिहारसामर्थ्य एवं पूर्वोक्तया नीत्या सति दोषपरिहरणोपाये ते केचन क्रोधादलोनाक्षा परं श्रावकादि कं निर्विशेषणमेव प्रत्याख्यापयंति तेषां प्रत्याख्यानं ददतां मृषावादोनवति गृह्नतां चा वश्यंनावी व्रतविलोपइति। तदेवमयमपि नोऽस्मदीयोपदेशोन्युपगमोनूतत्व विशेषणविशि ष्टः पदः किं नवतां नो नैव नैयायिकोन्यायोपपन्नोनवतीदमुक्तं नवति नूतत्व विशेषणेन हि त्रसान स्थावरोत्पन्नान हिंसतोपि न प्रतिज्ञातिचारइत्यपि चैतदायुष्मन गौतम ! ।तु ज्यमपि रोचते ॥ ७ ॥ सवायं नगवं गोयमे उदयं पेढालपुत्तं एवं वयासी संतो नदगा नो खलु अम्दे एवं रोयजे ते समणावा माहणावा ए वमाश्कंति जाव परूवेति णो खल ते समणा वा णिग्गंथावा नासं नासंति अणुतावियं खलु ते नासं नासंति अप्नाश्कंति खलु ते समणे समणोवासएवा जेहिंवि अन्नहिं जीवहिं पाणेदिं नूएदि सत्तेहिं संजमयंति ताणविते अप्नाश्कंति कस्सणं तं दे सांसारिया खलु पाणा तसावि पाणा यावरत्ताए पञ्चायति थावरावि पाणा तसत्ताए पञ्चायति तसकायान विष्णमुच्चमाणा थावरकायंसि ग्ववऊंति थावरकाया विप्पमुच्चमाणा तसकायं सि नववऊंति तेसिंचणं तसकायंसि नववन्नाणं गणमेयं अघत्तं ॥॥ अर्थ-ए प्रकारे कहे बते, (सवार्यनगवंगोयमेनदयंपेढालपुत्तएवंवयासी के० ) वादें स हित नगवान् श्री गौतम, या प्रकारें उदक पेढालपुत्र प्रत्ये बोल्या के, (आउसंतोनदगा नोखलुअम्हेएवंरोय के०) अहो आयुष्यमन् उदक ! ए जे तें वचन कह्यांने ते नि श्वेथी थमने रुचतां नथी, (जेतेसमणावामाहणावाएवमाइस्कंति के०)जे ते श्रमण, ब्रा ह्मण, नूत शब्द घालीने त्रसजीवनो पञ्चरकाण करियें एम कहे, (जावपरूति के०) यावत् प्ररूपे, (गोखलुतेसमणावाणिग्गंथावा के०) निचे ते श्रमण नियंथ न होय का रण के, (नासंनासंति के०) ते एवी निरति नाषा बोले (अणुतावियंखलुतेनासंनासं ति के०) जे अन्यनुं अन्य प्ररूपतां एटले एकनुं बीजुं प्ररूपतां सांजलनारनें केवल थ १२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy