Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 996
________________ ए६६ तिीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. तथा एवं प्रत्याख्यापयतां प्रत्याख्यानं कारयतां साधूनां उष्टं प्रत्याख्यानदानं नवति एवं प्रत्याख्यानं कुर्वतः कारयंतश्च स्वां प्रतिज्ञामतिचरंत्यतिलंघयंति (कस्सणंतंहेनं ) कस्मा तोरित्यर्थः। प्रतिझानंगकारणमाह । (संसारियाइत्यादि) सांसारिकाः खलु प्राणिनः स्था वराअपिप्राणिनस्त्रसतया प्रत्यायांति त्रसाश्च स्थावरत्वेनेति । एवंसति प्रतिझालोपः स्यात् यथा नागरिकोन हंतव्यति प्रतिज्ञा येन कता सयदि उद्यानस्थं नागरिकं हन्यातदा त स्य किं प्रतिज्ञालोपोन स्यात् ? एवमत्रापि येन त्रसवधनिवृत्तिः कृता स यदि तमेव त्रसंस्था वरकायस्थितं हंति तदा तस्य किं न नवेत्प्रतिझालोपः? नवत्येवेत्यर्थः। त्रसकायान्मुच्यमा नाः स्थावरकाये नत्पद्यते स्थावरकायान्मुच्यमानाश्च त्रसकाये नच किंचिल्लिंगमस्ति येन झायतेऽयं त्रसोऽनूत्पूर्व स्थावरोवेति (तेसिंचणं) तेषां त्रसानां स्थावरकाये नत्पन्नानां श्रावस्यारंनवतः स्थानमिदं स्थावराख्यं घात्यं स्यात् ॥ ६ ॥ ॥ टीका-तद्यथा नो गौतम ! अस्तीत्ययं विनक्तिप्रतिरूपकोनिपातइति बव्हर्थवृत्तिही तस्ततश्चायमर्थः । संति विद्यते कुमारपुत्रानाम निZथायुष्मदीयं प्रवचनं वदंतस्तद्यथा गृह पति श्रमणोपासकमुपसंपन्न नियमायोस्थितमेव प्रत्याख्यापयंति प्रत्याख्यानं कारयंति। त यथा स्थूलेषु प्राणिषु दंमयतीतिदंमः प्राण्युपमर्दस्त निहाय परित्यज्य प्राणातिपातनिट त्तिं कुर्वति।तामेवापवदति।नान्यत्रेति।स्वमनीषिकायायन्यत्र राजाद्यनियोगेन यः प्राण्युप पघातोन तत्र निवृत्तिरिति । तत्र किल स्थूलप्राणिविशेषणात्तदन्येषामनुमतिप्रत्ययदोषः स्यादित्याशंकावानाह । (गाहावइत्यादि) अस्य चार्थमुत्तरत्रावि वायिष्यामः। येनानिप्रा येणोदकश्चोदितवांस्तमा विष्कुर्वन्नाह (एवंएहमित्यादिः) एहमिति वाक्यालंकारे अवधार ऐवा। एवमेव त्रसप्राणिविशेषत्वेनापरसूत्रसंनूत विशेषणरहितत्वेन प्रत्याख्यानं गृएहता श्रावकाणां कुष्प्रत्याख्यानं नवति प्रत्याख्याननंगसनावात्तथैवमेव प्रत्याख्यापयतामपि साधूनां उष्टं प्रत्याख्यानदानं नवति । किमित्यतयाह । एवं ते श्रावकाः प्रत्याख्यानं गृ हंतः साधवश्व परं प्रत्याख्यापर्यतः स्वां प्रतिझामतिचरंत्यतिलंघयंति (कस्सणंहेनति) प्रारुतशैल्या कस्माइतोरित्यर्थः। तत्र प्रतिज्ञानंगकारणमाह । (सांसारियाइत्यादि) संसा रोविद्यते येषां ते सांसारिकाः। खलुरलंकारे।प्राणिनोजंतवः स्थावराः प्राणिनः दृथिव्यप्ते जोवायुवनस्पतयः संतोपि तथाविधकोदयात्रसतया त्रसत्वेन दीडियादिनावे प्रत्यायां त्युत्पद्यते तथा सायपि स्थावरतयेत्येवं च परस्परगमने व्यवस्थितेत्यवश्यं नावी प्रतिज्ञाविलोपः। तथाहि । नागरिकोमया न हंतव्यइत्येवंनता येन प्रतिज्ञा गृहीता सयदा बहिरारामादौ व्यवस्थितं नागरिकं व्यापादयेत्किमेतावता तस्य न नवेत्प्रतिझाविलोपः ? एवमत्रापि येन त्रसवधनिवृत्तिः कृता सयदातमेव त्रसं प्राणिनं स्थावरकायस्थितं व्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050