Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 991
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ए६१ न तस्य परिजनोप्यन्यथा नावयितुं सम्यक्त्वाच्यावयितुं शक्यतइति यावत् । तथा राज्ञां वल्ल नांतःपुर द्वारेषु प्रवेष्टुं शीलं यस्य सतथा । इदमुक्तं नवति प्रतिषिद्धान्यजन प्रदेशान्यपि या निस्थानानि नांमागारांतः पुरादीनि तेष्वप्यसौ प्रख्यातः श्रावकाख्यगुणत्वेना स्खलित प्रवेशस्तथा चतुर्दश्यष्टम्यादिषु तिथिषूपदिष्टासु तथा पौर्णमासीसुच तिसृष्वपि चतुर्मा सक तिथिष्वित्यर्थः । एवंभूतेषु धर्म दिवसेषु सुष्टुतिशयेन प्रतिपूर्णेयः पौषधोव्रतानिय हविशेषस्तं प्रतिपूर्णमाहारशरीरसंस्कारब्रह्मचर्या व्यापाररूपं पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं नवति । सां प्रतं तस्यैवोत्तरगुणाख्यापनेन दानधर्ममधिकृत्याह । (समनिग्गंथइत्यादि) सुगमं (या वत्पडिलानेमाणे ति ) सांप्रतं तस्यैव शीलतपोनावनात्मकं धर्ममावेदयन्नाह ( बहूहिमि त्यादि) बहुनिः शीलवतगुण विरमणप्रत्याख्यानपौषधोपवासैस्तथा यथा परिगृहीतैश्च त पःकर्मजिरात्मानं नावयन्नेवं चानंतरोक्तया रीत्या विहरति धर्ममाचरंस्तिष्ठति । च समुच्च ये । मिति वाक्यालंकारे ॥ ३ ॥ तस्स लेवरस गादावइस्स नालंदा बाहिरियाए उत्तर पुरचिमे दिसिनाए एवणं सेसदविया नामं उदगसाला दो गखं सय सन्निविधा पासादीया जावपडिरूवा तिस्से ए सेसदवियाए उदगसालाए उत्तरपुरचिमे दिसिनाए ए दविजामे नामं वणसंमे होचा किस वन वणसंमस्स ॥ ४ ॥ अर्थ - ( तस्स के०) ते लेप नामा गृहपतिनें नालिंदा नामा पाडा थकी, उत्तर पूर्व दिशानें बच्चें, एट ईशान कोणे ( एबसेसद वियानामंचदगसाला होगा के ० ) जि हां तहां घर करावतां जे कांइ पाट पीठिकादिक उपकरण नगखां होय, वधेनां होय एवां उपकरणें करीने निपजावेली एटले करावेली एवी सेसदविया नामें उदकशाला हती वली उदकशाला केवी हती? तोके, (खगखंनसय सन्निविद्या के० ) अनेक स्तंनना रोकडा तेना उपर रहेली, तथा तेणें करी सहित, (पासादीयाजावप डिरूवा के० ) प्रासादवंत, दर्शनीय यावत् प्रतिरूप, ( तिस्से से सद् विया एनद्गसालाएउत्तरपुर बि मेदिसिनाए के ० ) सेदवियानामा उदकशाला थकी ईशान कोणनी दिशायें (एबहबिजा मेनामंव ihar ho) हस्तियाम नामें वनखंम हतो, ( कि सहेव मजेवण संमस्स के० ) ते वन म, काले व हतो, एनुं विशेष वर्णन जेम, श्री नववाई उपांगमां कयुंळे तेम जाणवुं || दीपिका - तस्य जेपस्य गृहपतेः संबंधिनी नालंदायाः पूर्वोत्तरस्यां दिशि शेष‍ १२१ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050