SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादापुरका जैनागम संग्रह नाग उसरा. ५३ त्मानं परेषां चाहितास्ते पुरुषाः। बहुवचनमार्षत्वान्न । तादृशाः केवलिनोनवंति तथा ह्येक स्य प्राणिनः संवत्सरेणापि घाते येन्ये पिशिताश्रितास्तत्संस्कारेच क्रियमाणे स्थावरजं गमाविनाशमुपयांति ते तैः प्राणिवधोपदेष्ट्रनिर्न दृष्टाः। नच तैनिरवद्योपायोमाधुकर्या व त्या योनवति सदृष्टोतस्तेन केवलमकेवलिनोविशिष्ट विवेकरहिताश्चेति । तदेवं हस्तिताप सान्निराकृत्य नगवदंतिकं गतमाईककुमारं महता कलकलेन लोकेनानिष्ट्रयमानं तं समुप लन्य अनिनवं गृहीतः संपूर्णलदाणसंपूर्णाहस्ती समुत्पन्नस्तथा विधविवेकोचितं यत् य थाईकुमारोयमपकताशेषतार्थिको निष्प्रत्यूहं सर्वज्ञपादपद्मांतिकं वंदनाय व्रजति तथाहम पियद्यप्यपगताशेषबंधनः स्यां ततएनं महापुरुषमाईककुमारं प्रतिबुतस्करपंचशतोपेतं त था प्रतिबोधितानेकवादिगणसमन्वितं परमया नक्त्यैतदंतिकं गत्वा वंदामीत्येवं यावद सौ हस्ती कत्यसंकल्पस्तावबटबटदिति त्रुटितसमस्तबंधनः सन्नाईककुमारानिमुखं प्रदत्त कर्णतालस्तथोर्ध्वप्रसारितदीर्वकरः प्रधावितस्तदनंतरं लोकेन कृतहाहारवगर्नकलकलेन प्रत्कृतं यथा धिक कष्टं हतोयमाईककुमारोमहर्षिर्महापुरुषस्तदेवं प्रलपंतोलोकाश्तश्चेत श्व प्रपलायमानाः। असावपि वनहस्ती समागत्याईककुमारसमीपं नक्तिसंचमावनतायना गोत्तमांगोनिस्तकर्णताल स्त्रिःप्रदक्षिणीकृत्य निहितधरणीतलदंतायनागः स्टष्टकरायतच रणयुगलः सुप्रणिहतमनाः प्रणिपत्य महर्षिवनानिमुखं ययाविति । तदेवमाईककुमार तपोनुनावाइंधनोन्मुखं महागजमुपलन्य सपौरजनपदः श्रेणिकराजस्तमाईककुमारं म हर्षि तत्तपःप्रनावं चानिनंद्यानिवंद्य च प्रोवाच जगवन्नाश्चर्यमिदं यदसौ वनहस्ती ताह ग्विधावस्त्रोद्यावृंखलाबंधनायुष्मत्तपःप्रनावान्मुक्तश्त्येतदतिकुष्करमित्येवमनिहिते या ईकुमारःप्रत्याह । जो श्रेणिक महाराज! नैतपुष्करं यदसौ वनहस्तीबंधनान्मुक्तोपि त्वेत दुष्करं यत्स्नेहपाशमोचनं एतच्च प्राङियुक्तिगाथया प्रदर्शितं । साचेयं । “ग छक्करं वारणपा समोयणं, गयस्स मत्तस्स वर्णमि रायं।जहा नवत्तावलिएण तंतुणा,सुक्करमे पडिहाइम्रो यणं ॥१॥ एवमाईककुमारेण राजानं प्रतिबोध्य तीर्थकरांतिकं गत्वाऽनिवंद्य च नगवंतं नक्तिनरनिरासांचके नगवानपि तानि पंचापि शतानि प्रव्राज्य तनिष्यत्वेनोपनिन्य इति ॥ ५५ ॥ सांप्रतं समस्ताध्ययनार्थोपसंहारार्थाह । (बुदस्सेत्यादि ) बुझोऽवगत तत्वः सर्वज्ञोवीरवईनस्वामी तस्याझ्या तदागमेन इमं समाधि समर्मावाप्तिलक्षणं अ वाप्यास्मिंश्च समाधौ सुष्टु स्थित्वा मनोवाकायैश्च प्रणिहतेंशियोन मिथ्याष्टिमनुमन्यते केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन न विधत्ते सएवंनूतधात्मनः परेषांच त्राण शीलस्तायी वा गमनशीलोमोदं प्रति सएवंनतस्तरीतुमतिलंध्य समुइमिव उस्तरं महानवौ घं मोक्षार्थमादीयतइत्यादानं सम्यग्दर्शनकानचारित्ररूपं तदिद्यते यस्यासावादानवान साधुः सच सम्यग्दर्शनेन सता परतीर्थिकतपःसमृधादिदर्शनेन मौनीज्ञादर्शनान्न प्रच्यव १२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy