SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ ए५२ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे षष्ठाध्ययनं , वधे न लग्नाः तस्मात्स्यादेवं स्तोकं स्वल्पं यस्मानंति ततस्तेपि निर्दोषाः॥५३॥ श्रमणव्रतेषु स्थिताअपि संवत्सरेणाप्येकैकं जंतुं येनंति येच नपदिशति तेऽनार्या आत्महिताः पुरुषाः न तादृशाः केवलिनोनवंति ॥५४॥ एवं हस्तितापसान्निरस्याककुमारं नगवदंतिकं व्रजंतं दृष्ट्वाऽनिनवगृहीतो वनहस्ती चिंतयतिस्म । यद्यहं बंधनमुक्तः स्यां तदाऽककुमारं प्रतिबु ६ तस्करपंचशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं गत्वा वंदेया वदेवं हस्ति ना चिंतितं तावता तस्य बंधनानि त्रुटितानि बाईमुनिसंमुखं त्वरया चलितः करीत तोलोकैः पूत्कृतं हा हतोयं मुनिरिति हस्तीच ससंत्रमं मुनिपार्श्वमागत्य त्रिः प्रदक्षिणी कृत्य दंताग्रस्टष्टतमिः साधुं नत्वा वनं ययौ ततः श्रेणिकनृपः सपौरलोकस्तं मुनिं सप्र नावं नत्वा प्रोवाच।जगवन्नाश्चर्य मिदं यदयं करी बंधनान्मुक्तः ततोमुनिराह । हे नृप! नै तदाश्चर्य यत्करीमुक्तोबंधनात्। यत्तु स्नेहपाशमोचनं तदुष्करं तच प्रागुक्तं नियुक्तिकता। यथा । “न उकरं वारणपासमोयणं,गयस्स मत्तस्स वर्णमि रायं ॥ जहानच त्तावलिएण तंतुणा, तं उक्कर मेपडिहाइ मोयणं ॥१॥ अस्यार्थः प्रागध्ययनप्रारंने प्रोक्तः। एवमाईकु मारोनृपं प्रतिबोध्य श्रीवीरांतिकं गत्वा नगवंतं नक्तिनृतयासीनः । नगवानपि तानि पं चापि शतानि प्रव्राज्य तव शिष्यत्वेन ददौ ॥ अथाध्ययनोपसंहारमाह । (बुस्सश्त्या दि ) बुइस्य तत्वज्ञस्य श्रीवीरस्याझ्या इमां समाधि धर्मावाप्तिं प्राप्यास्मिन्समाधौ सु तुस्थित्वा मनोवाकायैस्त्रायी रदकस्तोऽितिक्रम्य समुमिव महानवौघं । बादानं सम्य ग्दर्शनझानचारित्ररूपं विद्यते यस्य सबादानवान् धर्म परहितैषी उदाहरेत्कथयेत् । इति ब्रवीमीति पूर्ववत् ॥ ५५ ॥ इत्याईकीयाध्ययनमिदं षष्ठं समाप्तम् ॥ ॥ टीका-सांप्रतमेतदेवाईककुमारोहस्तितापसमतं दूषयितुमाह । (संवबरेणइत्यादि) संवत्सरेणैकैकं प्राणिनं नतोपि प्राणातिपातादनिवृत्तदोषास्ते नवंत्यारांसादोषश्च नवतां पंचेंख्यिमहाकायसत्ववधपरायणानामतिटोनवति साधूनां तु सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृष्टया गतामीर्यासमितिसमितानां विचत्वारिंशदोषरहितमाहारमन्वेषयतां ला नालानसमवृत्तीनां कुतस्त्यबाशंसादोषः पिपीलिकादिसत्वोपघातोवेत्यर्थः स्तोकसत्वोपघा तेनैवंनतेन दोषानावोनवतान्युपगम्यते तथाच सति गृहस्थायपि स्वारंनदेशवर्तिनए व प्राणिनोनंतीति शेषाणांच जंतूनां क्षेत्रकालव्यवहितानां नवदनिप्रायेण वधेन प्र वृत्तायतएवं तस्मात्कारणात्स्यादेवं स्तोकमिति स्वल्पं यस्मात् ध्रति ततस्तेपि दोषरहि ताइति ॥ ५३ ॥ सांप्रतमाईककुमारोहस्तितापसान्दूषयित्वा तउपदेष्टारं दूषयितुमाह । (संवबरणेत्यादि ) श्रमणानां यतीनां व्रतानि श्रमणव्रतानि तेष्वपि व्यवस्थिताः सं तएकैकं संवत्सरेणापि ये घ्रति ये चोपदिशति तेऽनार्या असत्कर्मानुष्ठायित्वात्तथा था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy