SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ (ए५४ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. ते सम्यक्झानेनतु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावाउकवादिनिराकरणेनापरेषां यथावस्थितमोदमार्गमावि वयतीति सम्यकचारित्रेण तु समस्तनूतग्रामहितैषया निरुवा श्रवधारः सन् तपोविशेषाच्चानेकनवोपार्जितं कर्म निर्जरयति स्वतोन्येषां चैवं प्रकारमेवं धर्ममुपाहरे श्यागृणीयादित्यर्थः । इति परिसमाप्त्यर्थे । ब्रवीमीति नयाश्च प्राग्वदेव वाच्या वयंते चोत्तरत्र ॥ ५५ ॥ समाप्तं चेदमाईकीयारण्यं षष्ठमध्ययनमिति ॥ ६ ॥ ॥ अथ सप्तमाध्ययन प्रारंनः॥ बहा अध्ययनमा स्वसमय, परसमय, प्ररूपणायें करी, प्रायः समस्त सुयगडांग सूत्रने वि षे साधुना आचारनी प्ररूपणा करी, हवे या सातमा अध्ययनमां श्रावकनोआचार कहे बे,अथवा बहा अध्ययनमा परतीर्थिकना वादनु निराकरण का,अने हवे या सातमा अध्ययनमा स्वतीर्थिक साथें वाद कहेशे, ए संबंधे याव्युं जे सातमुंअध्ययन तेने कहेले. तेणं कालेणं तेणं समएणं रायगि नामं नयरे दोबा रिद्धि प्फीत समिधे वमन जाव पडिरूवे तस्सणं रायगिहस्स नयर स्स बहिया उत्तरपत्रिमे दिसीनाए एवणं नालंदानामं बादि रिया होना अणेगनवणस्सयसन्निविधा जाव पडिरूवा ॥१॥ अर्थ-( तेणंकालेणं के० ) ते कालने विषे (तेसमएणं के ) ते समयने विषे, (रायगिहेनामंनयरेहोबा के० ) राजगृह नामा नगर हतुं, ते राजगृहनामा नगर कहे बुं हतुं ? तोके, (रिति के०) नवनादिकें करी सहित, (प्फीत के०) स्फित निश्चल नय रहित, (समिके० )धन धान्यादिके करी समृद्धिमान एटले सहित, (वरमजा वपडिरूवे के०) यावत् प्रतिरूप एटले स्वर्गर्नु प्रतिरूप एनुं वर्णन नववा उपांगनी पेठे जाणवू. यद्यपि ते राजगृह नगर, हमणां पण वर्नने, तथा यागमिक कालें पण हशे, परंतु सूत्रमाहे अतीत कालेंज वखाण्यं तेनुं कारण झुं ? तोके, जे विशिष्ट लदाणोपेत अतीतकालें हतुं, तेवं वर्तमान कालें अनें यागमिक कालें नथी. ए कारण जाणवु. (तस्सणंरायगिहस्सनयरस्सबहिया के० ) त्यां ते राजगृह नगरना बाहिरना प्रदेशें, (उत्तरपुरनिमेदिसीनाए के० ) ईशानकोणने विषे (एलणं के०) अंहीयां (नालं दानामंबाहिरियाहोबा के० ) नालंदा एवे नामें बाहिरिया एटले पाडोविशेष हतो. ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy