SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागम संग्रह नाग उसरा. ५ पाडो केवोजे ? तोके, (यणेगनवणस्सयसन्निविच के०) अनेक घरना शेकडायें करी स हितो. इत्यादिक (जावपडिरूवा के० ) यावत् प्रतिरूप ए वर्णन जाणवू ॥ १ ॥ ॥ दीपिका-अथ सप्तमाध्ययनमारन्यते । यस्य च नालंदीय मिति नाम । तस्यायम र्थः । नालंदा राजगृहनगरे बाहिरिका तस्यां नवं नालंदीयमिति । पूर्व सकलेन सूत्र कृतांगेन साध्वाचारः प्ररूपितः। अत्र तु श्रावकविधिरुच्यते । तस्येदं सूत्रं । तस्मिन् का ले तस्मिन् समयेऽवसरे राजगृहं नाम नगरमनवत् । इस्फिीतं समृदं वर्णकोवाच्यः यावत्प्रतिरूपमनन्यसदृशं तस्य नगरस्य बहिरुत्तरपूर्वस्यां दिशि नालंदानाम बाहिरिका सीत्साचानेकनवनशतसन्निविष्टाऽनेकगृहसंकीर्णेत्यर्थः ॥ १ ॥ ॥ टीका-व्याख्यातं पष्ठमध्ययनमधुना सप्तममारन्यते । अस्यायमनिसंबंधः। इह प्रा ग्व्याख्यातेनाखिलेनापि सूत्रहतांगेन स्वसमयपरसमयप्ररूपणाारेण प्रायः साधूनामाचा रोऽनिहितोऽनेन तु श्रावकगतोविधिरुच्यते । यदिवानंतराध्ययने परवाद निराकरणं कृत्वा साध्वाचारस्य यउपदेष्टा सउदाहरणारेण प्रदर्शितः । इहतु श्रावकधर्मस्य यनपदेष्टा सन्दाहरणहारेणैव प्रदश्यते । यदिवाऽनंतराध्ययने परतीथिकैः सह वादह तु स्वयूथ्यै रित्यनेन संबंधेनायातस्याध्ययनस्य चत्वार्यनुयोग धाराण्यपवर्णितव्यानि उपक्रमादीनि तत्रापि नामनिष्पन्ने निदेपे नालंदीयानिधानमिदमध्ययन मिदं चैवं व्युत्पाद्यते। प्रतिषेध वाचिनोनकारस्य तदर्थस्यैवालंशब्दस्य मुदाञ् दाने इत्येतस्य धातोर्मीलनेन नालं ददातीति नालंदा। इदमुक्तं नवति। प्रतिषेधप्रतिषेधेन धात्वर्थस्यैव प्रारूतस्य गमनात्सदार्थियोयथा ऽनिलषितं ददातीति नालंदा राजगृहनगरबाहिरिका तस्यां नवं नालंदीयमिदमध्ययनंथने न चानिधानेन समस्तोप्युपोद्घातउपक्रमरूपयावेदितोनवति तत्स्वरूपंच पर्यंते स्वतएव नियुक्तिकारः पासाविले इत्यादिगाथया निवेदयिष्यतीति । सांप्रतं संनविनमतंशब्दस्य निदेपं नादौ परित्यज्य कर्तुमाह । “णाम अलं उवणयलं, दवथलं चेव होइ नावथलं॥ एसो असहमि, निरकेवो चनविहो होइ ,, ॥१॥ (णामअलमिति) तत्रामानोनाः प्रतिषेध वाचकाः । तद्यथा । अगौरघट्टश्त्याद्याकारःप्रायोडव्यस्यैव प्रतिषेधवाचीत्यलंदानेन सहा स्यप्रयोगानावमकारस्त्वनागत क्रियाया निषेधं विधत्ते । तद्यथा नो घटोघटैकदेशनिषेधेन त था हास्यादयोनो कषायाः कषायमोहनीयैकदेशजूताःानकारस्तु समस्तव्य क्रियाप्रतिषेधा निधाय।। तद्यथा न इव्यं न कर्म न गुणोनावस्तथा नाकार्ष न करोमि न करिष्यामीत्यादि। तथाऽन्यैरप्युक्तं न याति नच तत्रासीदस्ति पश्चान्नवांशकाऊहाति पूर्व नाधारमहो व्यसन संततिः। किंचान्यत् । “गतं न गम्यते तावदगतं नैव गम्यते । गतागत विनिर्मुक्तं गम्यमानंतु ग म्यत"इत्यादि । तदेवमत्र नकारः प्रतिषेधविधायकोप्युपात्तः।यलंशब्दोपि यद्यप्यलं पर्याप्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy