Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 955
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग उसरा. एश्य के, त्रायो एटले आसन्न नव्यने रखथकी राखनार , तथा ज्ञानी एटले जाणेली व स्तुले विद्यमान जेनें एवा नगवंतने वाणियानी उपमा केम देवाय ? ॥ २ ॥ ॥ दीपिका-सारनपरिग्रहं वाऽव्युत्सृज्याऽत्यत्का तत्रैव निःसृताबायात्मैव दंमोहिं सकोयेषां ते तथा तेषां च वणिजामुदयोलानोयदर्थ ते प्रवृत्ताः यं च त्वं लानं वदसि स तेषां चतुरंतश्चतुर्गतिकोयः संसारोऽनंतस्तस्मै तदर्थ नवति तथा सुःखाय नवति नच स लानोऽपि तस्यैकांतिकः ॥ २३ ॥ एतदेवाह । एकांतिकः आत्यंतिकश्च तेषां वणिजामुद योलानोन विद्यते । लानार्थ प्रवृत्तस्य हानेरपि दर्शनात् । एवं वदंति तदिदः तौ च दावपि नावौ विगतगुणोदयौ । कोर्थः।योनैकांतिकः१ अनात्यंतिकश्च ५ किं तेन लाने नेति यः सेतस्य नगवतउदयोलाजोधर्मदेशनादिः सच सादिरनंतश्च एवंनूतमुदयं प्राप्तो ऽन्येषामपि तादृशं साधयति कथयति । त्रायी ज्ञातीच झातं वस्तु विद्यते यस्य सझा ती शातसर्वज्ञेयः एवंनतेन जगवता तेषां पूर्वोक्तानां वणिजां कथं सर्वसाम्यमिति ॥२४॥ ॥ टीका-किंचान्यत् । (आरंनगंचेवइत्यादि) पारंनं सावद्यानुष्ठानं च तथा परिग्रहं वाई.. व्युत्सज्यापरित्यज्य तस्मिन्नेवारंजे क्रय विक्रयपचनपाचनादिकेतथा परियहेचधनधान्यहिर एयसुवर्णविपदचतुष्पदादिके निश्चयेन श्रिताबधानिःश्रितावणिजोनवंति तथात्मैव दमोदंग यतीति दमोयेषां ते नवंत्यात्मदमायसदाचारप्रवृत्तेरिति।नावोपि चैषां वणिजां परिग्रहारंन वतां सउदयोलानोयदर्थ ते प्रवृत्तायं च त्वं लानं वदसि सतेषां चतुरंतश्चतुर्गतिकोयः संसा रोऽनंतस्तस्मै तदर्थ नवतीति न चेहासावेकांतेन तत्प्रवृत्तस्यापि नवतीति ॥३॥ एतदेव दर्शयितुमाह । (ऐगंतिणचंतिइत्यादि ) एकांतेन नवतीत्येकांतिकस्तथा तन्नानार्थ प्रत त्तस्य विपर्ययस्यापि दर्शनात्तथा नाप्यात्यंतिकः सर्वकालनावी तत्यदर्शनात्सतेषां उदयोलानोनैकांतिकोनात्यंतिकश्चत्येवं तदिदोवदंति । तौच भावपि नावौ विगतगुणो दयौ नवतः । एतयुक्तं नवति । किं तेनोदयेन लानरूपेण योनैकांतिकोनात्यंतिकश्च प श्वादर्थायेति । यश्च नगवतः सेतस्य दिव्यज्ञानप्राप्तिलक्षणनदयोलानोयोवा धर्मदेशनावाप्त निर्जरालदणः सच सादिरनंतश्च तमेवंनूतमुदयं प्राप्तीनगवानन्येषामपि तथानूतमेवोदयं साधयति कथयति श्लाघते वा।किंनूतोनगवांस्त्रायी।ययवयमयपयचयतयणयगतावित्य स्य दमकधातोर्णिनिप्रत्यये रूपं । मोदंप्रति गमनशीलश्त्यर्थः। त्रायी वासन्ननव्यानांत्राण करणात्तथा झातीझाता दत्रियाशात वा वस्तुजातं विद्यते यस्य सझाती विदितसमस्तवेद्य इत्यर्थः । तदेवंनूतेन नगवता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्यमिति ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050