SearchBrowseAboutContactDonate
Page Preview
Page 955
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग उसरा. एश्य के, त्रायो एटले आसन्न नव्यने रखथकी राखनार , तथा ज्ञानी एटले जाणेली व स्तुले विद्यमान जेनें एवा नगवंतने वाणियानी उपमा केम देवाय ? ॥ २ ॥ ॥ दीपिका-सारनपरिग्रहं वाऽव्युत्सृज्याऽत्यत्का तत्रैव निःसृताबायात्मैव दंमोहिं सकोयेषां ते तथा तेषां च वणिजामुदयोलानोयदर्थ ते प्रवृत्ताः यं च त्वं लानं वदसि स तेषां चतुरंतश्चतुर्गतिकोयः संसारोऽनंतस्तस्मै तदर्थ नवति तथा सुःखाय नवति नच स लानोऽपि तस्यैकांतिकः ॥ २३ ॥ एतदेवाह । एकांतिकः आत्यंतिकश्च तेषां वणिजामुद योलानोन विद्यते । लानार्थ प्रवृत्तस्य हानेरपि दर्शनात् । एवं वदंति तदिदः तौ च दावपि नावौ विगतगुणोदयौ । कोर्थः।योनैकांतिकः१ अनात्यंतिकश्च ५ किं तेन लाने नेति यः सेतस्य नगवतउदयोलाजोधर्मदेशनादिः सच सादिरनंतश्च एवंनूतमुदयं प्राप्तो ऽन्येषामपि तादृशं साधयति कथयति । त्रायी ज्ञातीच झातं वस्तु विद्यते यस्य सझा ती शातसर्वज्ञेयः एवंनतेन जगवता तेषां पूर्वोक्तानां वणिजां कथं सर्वसाम्यमिति ॥२४॥ ॥ टीका-किंचान्यत् । (आरंनगंचेवइत्यादि) पारंनं सावद्यानुष्ठानं च तथा परिग्रहं वाई.. व्युत्सज्यापरित्यज्य तस्मिन्नेवारंजे क्रय विक्रयपचनपाचनादिकेतथा परियहेचधनधान्यहिर एयसुवर्णविपदचतुष्पदादिके निश्चयेन श्रिताबधानिःश्रितावणिजोनवंति तथात्मैव दमोदंग यतीति दमोयेषां ते नवंत्यात्मदमायसदाचारप्रवृत्तेरिति।नावोपि चैषां वणिजां परिग्रहारंन वतां सउदयोलानोयदर्थ ते प्रवृत्तायं च त्वं लानं वदसि सतेषां चतुरंतश्चतुर्गतिकोयः संसा रोऽनंतस्तस्मै तदर्थ नवतीति न चेहासावेकांतेन तत्प्रवृत्तस्यापि नवतीति ॥३॥ एतदेव दर्शयितुमाह । (ऐगंतिणचंतिइत्यादि ) एकांतेन नवतीत्येकांतिकस्तथा तन्नानार्थ प्रत त्तस्य विपर्ययस्यापि दर्शनात्तथा नाप्यात्यंतिकः सर्वकालनावी तत्यदर्शनात्सतेषां उदयोलानोनैकांतिकोनात्यंतिकश्चत्येवं तदिदोवदंति । तौच भावपि नावौ विगतगुणो दयौ नवतः । एतयुक्तं नवति । किं तेनोदयेन लानरूपेण योनैकांतिकोनात्यंतिकश्च प श्वादर्थायेति । यश्च नगवतः सेतस्य दिव्यज्ञानप्राप्तिलक्षणनदयोलानोयोवा धर्मदेशनावाप्त निर्जरालदणः सच सादिरनंतश्च तमेवंनूतमुदयं प्राप्तीनगवानन्येषामपि तथानूतमेवोदयं साधयति कथयति श्लाघते वा।किंनूतोनगवांस्त्रायी।ययवयमयपयचयतयणयगतावित्य स्य दमकधातोर्णिनिप्रत्यये रूपं । मोदंप्रति गमनशीलश्त्यर्थः। त्रायी वासन्ननव्यानांत्राण करणात्तथा झातीझाता दत्रियाशात वा वस्तुजातं विद्यते यस्य सझाती विदितसमस्तवेद्य इत्यर्थः । तदेवंनूतेन नगवता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्यमिति ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy