Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 965
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. पायेति । तथा बन्न पदोपजीवी मातृस्थानोपजीवी सन् न व्यागृणीयादेषोनंतरोक्तोऽनु पश्चाऽमनुधर्म स्तीर्थकरानुष्ठानादनंतरं नवतीत्यमुना विशिष्यते । इहास्मिन् जगति प्रवच नेवा सम्यग्यतानां सत्साधूनां नतु पुनरेवंविधो निक्कूणा मिति । यच्च नव निरोदनादेरपि प्रास्यं गसमानतया हेतुनूततया मांसादिसादृश्यं चोत्पद्यते तद विज्ञाय लोकतीतरीयमतं । तथाहि । प्रास्यंगत्वे तुल्येपि किं चिन्मांसं किंचिच्चामांसमित्येवं व्यवद्रियते । तद्यथा गोक्षीररु धिरादेर्नक्ष्यानक्ष्य व्यवस्थितिस्तथा समानेपि स्त्रीत्वे नार्याश्वश्वादौ गम्यागम्यव्यवस्थ तिरिति । तथा शुष्कतर्क दृष्ट्या योयं प्राएयंगत्वादिति हेतुर्भवतोपन्यस्यते । तद्यथा “नक्षणीयं नवेन्मांस, प्राण्यंगत्वेन हेतुना ॥ श्रोदनादिवदित्येवं कश्चिदाहेति तार्किकः " ॥ १ ॥ सो सिद्धानैकांतिक विरु-दोषडष्टत्वादपकर्णनीयः । तथाहि । निरंशत्वा वस्तुनस्तदेव मांसं त देव च प्रायगमिति प्रतिज्ञार्थैकदेशाद सिद्धः । तद्यथा नित्यः शब्दो नित्यत्वादथ निन्नं प्रा एयं ततः सुतरामसि दोव्यधिकरणत्वाद्यथा देवदत्तस्य गृहं काकस्य कार्यात्तथा नैकांति कोपि श्वादिमांसस्यानयत्वादथ तदपि क्वचित्कथंचित्केषांचिह्नदयमिति चेदेवं च सत्य श्वादेर्नट्यत्वादनैकांतिकत्वं । तथा विरुद्धाव्य निचार्यपि यथार्यहेतुर्मासस्य नक्ष्यत्वं साधयत्येवं बुंस्त्वामपूजात्वमपि । तथा लोक विरोधिनी चेयं प्रतिज्ञा। मांसोदनयोरसा यादृष्टांत विरोधश्वेत्येवं व्यवस्थिते यक्तं प्राग्यथाबुधानामपि पारणाय कल्पत एतदि ति तदसाध्विति इति स्थितं ॥ ३५ ॥ अन्यदपि निकोक्तमाईकुमारोऽनूद्य दूषयितुमाह । ( सिपाय गाणंतु इत्यादि) स्नातकानां बोधिसत्वकल्पानां नितॄणां नित्यं यः सहस्र ६यं जयेदित्युक्तं प्राक् तद्रूपयत्य संयतः सन् रुधिर क्विन्नपाणिरनार्यश्व गर्दी निंदां जुगुप्साप दवीं साधुजनानामिह लोकएव निश्चयेन गच्छति परलोके वाऽनार्यगम्यां गतिं यातीति॥ ३६ ॥ थूलं नरनं इह मारिया, नद्दिधनत्तं च पगप्पएत्ता ॥ तं लोपते ल्लेण नवरकडेत्ता, सपिप्पलीयं पगरंति मंसं ॥ ३७ ॥ तं गुंजमा ा पिसितं पनूतं, नवलिप्पामो वयं र एणं ॥ इच्चैव माहंस प्र ऊधम्मं, प्रणारिया बाल रसेसु गिधा ॥ ३८ ॥ अर्थ- वली पण याईकुमार ते कुंमतिना मतनी बात कहे. के, ( थूलं के०) महो टी कायायें उपचित मांस शोषित युक्त एवो, ( नरनं के० ) चरणो तेनैं ( इह के० ) या शाक्यना शासननें विषे संघनी नक्तिनें पर्थे ( मारिया के ० ) विनाशीनें मारीनें ( उद्दित्तं चपगप्पएत्ता के० ) उद्दिष्ट जोजन कल्पीनें ( तंजोणतेल्लेण उवरकडेत्ता के ० ) ते मांसनें लू, घनें तेल साधें पचावीनें, (सपिप्पलीयंपगरं तिमंसं के० ) पिप्पली स Jain Education International ३८ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050