________________
राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा.
पायेति । तथा बन्न पदोपजीवी मातृस्थानोपजीवी सन् न व्यागृणीयादेषोनंतरोक्तोऽनु पश्चाऽमनुधर्म स्तीर्थकरानुष्ठानादनंतरं नवतीत्यमुना विशिष्यते । इहास्मिन् जगति प्रवच नेवा सम्यग्यतानां सत्साधूनां नतु पुनरेवंविधो निक्कूणा मिति । यच्च नव निरोदनादेरपि प्रास्यं गसमानतया हेतुनूततया मांसादिसादृश्यं चोत्पद्यते तद विज्ञाय लोकतीतरीयमतं । तथाहि । प्रास्यंगत्वे तुल्येपि किं चिन्मांसं किंचिच्चामांसमित्येवं व्यवद्रियते । तद्यथा गोक्षीररु धिरादेर्नक्ष्यानक्ष्य व्यवस्थितिस्तथा समानेपि स्त्रीत्वे नार्याश्वश्वादौ गम्यागम्यव्यवस्थ तिरिति । तथा शुष्कतर्क दृष्ट्या योयं प्राएयंगत्वादिति हेतुर्भवतोपन्यस्यते । तद्यथा “नक्षणीयं नवेन्मांस, प्राण्यंगत्वेन हेतुना ॥ श्रोदनादिवदित्येवं कश्चिदाहेति तार्किकः " ॥ १ ॥ सो सिद्धानैकांतिक विरु-दोषडष्टत्वादपकर्णनीयः । तथाहि । निरंशत्वा वस्तुनस्तदेव मांसं त देव च प्रायगमिति प्रतिज्ञार्थैकदेशाद सिद्धः । तद्यथा नित्यः शब्दो नित्यत्वादथ निन्नं प्रा एयं ततः सुतरामसि दोव्यधिकरणत्वाद्यथा देवदत्तस्य गृहं काकस्य कार्यात्तथा नैकांति कोपि श्वादिमांसस्यानयत्वादथ तदपि क्वचित्कथंचित्केषांचिह्नदयमिति चेदेवं च सत्य श्वादेर्नट्यत्वादनैकांतिकत्वं । तथा विरुद्धाव्य निचार्यपि यथार्यहेतुर्मासस्य नक्ष्यत्वं साधयत्येवं बुंस्त्वामपूजात्वमपि । तथा लोक विरोधिनी चेयं प्रतिज्ञा। मांसोदनयोरसा यादृष्टांत विरोधश्वेत्येवं व्यवस्थिते यक्तं प्राग्यथाबुधानामपि पारणाय कल्पत एतदि ति तदसाध्विति इति स्थितं ॥ ३५ ॥ अन्यदपि निकोक्तमाईकुमारोऽनूद्य दूषयितुमाह । ( सिपाय गाणंतु इत्यादि) स्नातकानां बोधिसत्वकल्पानां नितॄणां नित्यं यः सहस्र ६यं जयेदित्युक्तं प्राक् तद्रूपयत्य संयतः सन् रुधिर क्विन्नपाणिरनार्यश्व गर्दी निंदां जुगुप्साप दवीं साधुजनानामिह लोकएव निश्चयेन गच्छति परलोके वाऽनार्यगम्यां गतिं यातीति॥ ३६ ॥
थूलं नरनं इह मारिया, नद्दिधनत्तं च पगप्पएत्ता ॥ तं लोपते ल्लेण नवरकडेत्ता, सपिप्पलीयं पगरंति मंसं ॥ ३७ ॥ तं गुंजमा ा पिसितं पनूतं, नवलिप्पामो वयं र एणं ॥ इच्चैव माहंस प्र ऊधम्मं, प्रणारिया बाल रसेसु गिधा ॥ ३८ ॥
अर्थ- वली पण याईकुमार ते कुंमतिना मतनी बात कहे. के, ( थूलं के०) महो टी कायायें उपचित मांस शोषित युक्त एवो, ( नरनं के० ) चरणो तेनैं ( इह के० ) या शाक्यना शासननें विषे संघनी नक्तिनें पर्थे ( मारिया के ० ) विनाशीनें मारीनें ( उद्दित्तं चपगप्पएत्ता के० ) उद्दिष्ट जोजन कल्पीनें ( तंजोणतेल्लेण उवरकडेत्ता के ० ) ते मांसनें लू, घनें तेल साधें पचावीनें, (सपिप्पलीयंपगरं तिमंसं के० ) पिप्पली स
Jain Education International
३८
For Private Personal Use Only
www.jainelibrary.org