Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 919
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसराः जए ताश्रवधारस्य पंचसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनोविचत्वारिंश दोषरहित निदानुजासमितस्य कदाचिदव्यतःप्राणिव्यपरोपणे पि तत्कृतबंधानावः सर्व था तस्यानवद्यत्वात् । तथाचोक्तं । उच्चालियंमिपाए, इत्यपि प्रतीतं तदेवं कर्मबंधानावारिस सनावोव्याहतःसामय्यनावादसिदिसनावोपीति ॥२॥सांप्रतं सिमानां स्थाननिरूप पणायाह । (गबिसिहीत्यादि) सिरशेषकर्मच्युतिलहणायानिजं स्थानमीषत्प्राग्नारा ख्यं व्यवहारतोनिश्चयतस्तु तपरियोजनकोशषनागस्तत्प्रतिपादकप्रमाणानावात्स ना स्तीत्येवं संज्ञां नो निवेशयेत् । यतोबाधकप्रमाणानावात्साधकस्य चागमस्य सनावात्तत्स त्ता उर्निवारेति । अपिचापगताशेषकल्मषाणां सिधानां केनचिविशिष्टेन स्थानेन ना व्यं तच्चतुर्दशरज्ज्वात्मकस्य लोकस्यायनूतं इष्टव्यं । नच शक्यते वक्तुमाकाशवत्सर्वव्या पिनः सिमाइति यतोलोकालोकव्याप्याकाशं । न चालोके परव्यस्याकाशमात्ररूपत्वात् लोकमात्रव्यापित्वमपि नास्ति विकल्पानुपपत्तेः । तथाहि । सिमावस्थायां तेषां व्यापित्व मन्युपगतमुतप्रागपि न तावत्तिावस्थायां तक्ष्यापित्वनवने निमित्तानावान्नापि प्रागव स्थायां तनावे सर्वसंसारिणां प्रतिनियतसुखःखानुनवोन स्यान्नच शरीरावहिरवस्थित मवस्थानमस्ति । तत्सत्तानिबंधनप्रमाणस्यानावादतः सर्वव्यापित्वं विचार्यमाणं न कथं चिद्घटते तदनावे च लोकायमेव सिमानां स्थानं तजतिश्च कर्मविमुक्तस्योर्ध्वं गतिरिति। तथाचोक्तं । “ला एरंडफले,अग्गीधूमे उसूधपु विमुक्के ॥ गई पुवपञ्गेणं,एवं सिक्षाणविग ईन” इत्यादि । तदेवमस्ति सिविस्तस्याश्च निजं स्थानमित्येवं संज्ञां निवेशयेदिति॥२६॥ पनि साद असावा,णेवं सन्नं निवेसए॥ अचि साद असाद वा, एवं सन्नं निवेसए॥२७॥ पाबि कल्लाण पावेवा, णेवं सन्नं निवेसए ॥ अबि कल्लाण पावेवा, एवं सन्नं निवेसए ॥२॥ अर्थ-हवे सिदिना साधनारा साधुषो. तेनो सन्नाव कहे. ज्ञान, दर्शन, थने चारित्ररूप रत्नत्रयने साधे,ते साधु जाणवा, ते पण नथी, तथा ए थकी विपरीत ते थ साधु जाणवा, ते पण नथी. एवी संज्ञा न करवी, परंतु साधु पण, अने असाधु प गले, एवी संज्ञा करवी ॥ २७ ॥ हवे सामान्य प्रकारे कल्याण अने पापनो सन्नाव देखाडेले. मनोवांबित अर्थनी प्राप्तिनुं करनारुं एवं कल्याण, ते पण नथी. तथा ते थकी विपरीत जे पाप, ते पण नथी. एवी संज्ञा न करे, किंतुं? कल्याण पण, थने पाप पण. एवी संझा करे ॥२॥ ॥ दीपिका-(पबिसाहू इति) नास्ति साधुर्मुनिः संपूर्णचारित्रगुणानावात् तदनावे त ११२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050