Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
०४
द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे षष्ठाध्ययनं.
दिश्यते तंच राजपुत्रकमाई ककुमारं प्रत्येकबुद्धं नगवत्समीपमागचं तं गोशालको ब्रवीद्यथा हे खाक! यदहं ब्रवीमि तछृणु । पुरा पूर्व यदनेन जगवत्तीर्यकृता कृतं तचेदमिति दर्शयति । एकांते जनरहिते प्रदेशे चरितुं शीलमस्येत्येकांतचारी तथा श्राम्यतीति श्रमणः पुरासीत्तप श्वरोद्युक्तः सांप्रतं तूयैस्तपश्चरण विशेषैर्निर्नर्टिसतोमां विहाय देवादिमध्यगतोसौ धर्म कि कथयति तथा निक्कून् बहूनुपनीय प्रभूत शिष्यपरिकरं कृत्वा नवद्दिधानां मुग्धजनानामिदा नीं ष्टथक् पृथग्विस्तरेणाचष्टे धर्ममिति शेषः ॥ १ ॥ पुनरपि गोशालक एव (साजी विए) 5 त्याद्याह येयं बहुजनमध्यगतेन धर्मदेशना युष्मगुरुलारब्धा सा जीविका प्रकर्षेण स्थापि
प्रस्थापिता marat विहरलोकिकैः परिभूयतइतिमत्वा लोकपंक्तिनिमित्तं महान् परिकरः कृतः । तथाचोच्यते । “उत्रं, बात्रं, पात्रं, वस्त्रं यष्टिं च चर्चयति निक्तुः ॥ वेषेण प रिकरेणच, कियतापि विना न निक्षापि " ॥ तदनेन दंनप्रदानेन जीविकार्थमिदमारब्धं । किंनूतेना स्थिरे पूर्वं ह्ययं मया साईमेकाक्यंत प्रांताशनेन शून्यारामदेवकुलादौ वृ तिं कल्पितवान्न च तथा नूतमनुष्ठानं सिकता कवलवन्निरास्वादं यावज्जीवं कर्तुमल मतोमा विहायायं बहून् शिष्यान् प्रतार्येवंभूतेन स्फुटाटोपेन विहरतीत्यतः कर्तव्ये स्थिरश्चपलः पूर्वचर्यापरित्यागेना परकल्पसमाश्रयात् । एतदेव दर्शयति । सनायां ग तः सदेवमनुजपर्षदि व्यवस्थितो ( गणउत्ति ) गणशोबहुशोऽनेकशइति यावत् नि कूणां मध्ये गतोव्यवस्थितश्राच णोबहुजनेच्यो हितोबहुजन्योर्थस्तमर्थ बहुजन हितं aart विहरति एतच्चास्यानुष्ठानं पूर्वापरेण न संधते । तथाहि । यदि सांप्रती वृत्तं प्राकारत्रयं सिंहासनाशोकवृक्षनामंगलचामरादिकं मोहांगमनविष्यत्ततोया प्रा न्येकचर्या शबदुला तेन कृता सा क्लेशाय केवलमस्येत्यथ कर्म निर्जरण हेतुका पर मार्थता ततः सांप्रतावस्था परप्रतारकत्वाईं नकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोमै नत्र तिकधर्म देशनारूपयोः परस्परतो विरोधइति ॥ २ ॥
एतमेव वा विसिंह, दोवग्गमन्नं न समेति जम्दा ॥ पु विं च इसिंह च प्रणागतं वा, एगंतमेवं पडिसंधयाति ॥ ३ ॥ स मिच्च लोगं तसथावराणं, खेमंकरे समणे माहणे वा ॥ प्राइ कमाणोवि सदस्समझे, एगंतयं सारयति तदच्चे ॥ ४ ॥
अर्थ- वली गोशालक कहेले. के, यहो घाईकुमार ! ( एगंतमेवं के० ) जो एकांत विचरकुंज रुडुंबे, एवं जाणीनें ताहरे गुरुयें यादसुं हतुं, तो सदैव तेनोज अंगीका करवो हतो, (वाविसिंह के० ) अथवा दमणां अनेक साधुना परिवारें परव
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050