SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ ०४ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे षष्ठाध्ययनं. दिश्यते तंच राजपुत्रकमाई ककुमारं प्रत्येकबुद्धं नगवत्समीपमागचं तं गोशालको ब्रवीद्यथा हे खाक! यदहं ब्रवीमि तछृणु । पुरा पूर्व यदनेन जगवत्तीर्यकृता कृतं तचेदमिति दर्शयति । एकांते जनरहिते प्रदेशे चरितुं शीलमस्येत्येकांतचारी तथा श्राम्यतीति श्रमणः पुरासीत्तप श्वरोद्युक्तः सांप्रतं तूयैस्तपश्चरण विशेषैर्निर्नर्टिसतोमां विहाय देवादिमध्यगतोसौ धर्म कि कथयति तथा निक्कून् बहूनुपनीय प्रभूत शिष्यपरिकरं कृत्वा नवद्दिधानां मुग्धजनानामिदा नीं ष्टथक् पृथग्विस्तरेणाचष्टे धर्ममिति शेषः ॥ १ ॥ पुनरपि गोशालक एव (साजी विए) 5 त्याद्याह येयं बहुजनमध्यगतेन धर्मदेशना युष्मगुरुलारब्धा सा जीविका प्रकर्षेण स्थापि प्रस्थापिता marat विहरलोकिकैः परिभूयतइतिमत्वा लोकपंक्तिनिमित्तं महान् परिकरः कृतः । तथाचोच्यते । “उत्रं, बात्रं, पात्रं, वस्त्रं यष्टिं च चर्चयति निक्तुः ॥ वेषेण प रिकरेणच, कियतापि विना न निक्षापि " ॥ तदनेन दंनप्रदानेन जीविकार्थमिदमारब्धं । किंनूतेना स्थिरे पूर्वं ह्ययं मया साईमेकाक्यंत प्रांताशनेन शून्यारामदेवकुलादौ वृ तिं कल्पितवान्न च तथा नूतमनुष्ठानं सिकता कवलवन्निरास्वादं यावज्जीवं कर्तुमल मतोमा विहायायं बहून् शिष्यान् प्रतार्येवंभूतेन स्फुटाटोपेन विहरतीत्यतः कर्तव्ये स्थिरश्चपलः पूर्वचर्यापरित्यागेना परकल्पसमाश्रयात् । एतदेव दर्शयति । सनायां ग तः सदेवमनुजपर्षदि व्यवस्थितो ( गणउत्ति ) गणशोबहुशोऽनेकशइति यावत् नि कूणां मध्ये गतोव्यवस्थितश्राच णोबहुजनेच्यो हितोबहुजन्योर्थस्तमर्थ बहुजन हितं aart विहरति एतच्चास्यानुष्ठानं पूर्वापरेण न संधते । तथाहि । यदि सांप्रती वृत्तं प्राकारत्रयं सिंहासनाशोकवृक्षनामंगलचामरादिकं मोहांगमनविष्यत्ततोया प्रा न्येकचर्या शबदुला तेन कृता सा क्लेशाय केवलमस्येत्यथ कर्म निर्जरण हेतुका पर मार्थता ततः सांप्रतावस्था परप्रतारकत्वाईं नकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोमै नत्र तिकधर्म देशनारूपयोः परस्परतो विरोधइति ॥ २ ॥ एतमेव वा विसिंह, दोवग्गमन्नं न समेति जम्दा ॥ पु विं च इसिंह च प्रणागतं वा, एगंतमेवं पडिसंधयाति ॥ ३ ॥ स मिच्च लोगं तसथावराणं, खेमंकरे समणे माहणे वा ॥ प्राइ कमाणोवि सदस्समझे, एगंतयं सारयति तदच्चे ॥ ४ ॥ अर्थ- वली गोशालक कहेले. के, यहो घाईकुमार ! ( एगंतमेवं के० ) जो एकांत विचरकुंज रुडुंबे, एवं जाणीनें ताहरे गुरुयें यादसुं हतुं, तो सदैव तेनोज अंगीका करवो हतो, (वाविसिंह के० ) अथवा दमणां अनेक साधुना परिवारें परव Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy