________________
६८
,
अध्यात्मतत्त्वालोकः ।
१७
असौ यदीयं स्पृहयालु चेत आत्मोन्नति वास्तविकीं समस्ति । समचितुं भागवतीं विभूति कथञ्चिदाप्नोत्यवकाशमेव ॥
१८
लोकापवादैकपदीनिरासः सुदक्षिणत्वं च कृतज्ञता च ।
सर्वत्र निन्दापरिवर्जनं च
सतां स्ववः प्रस्तुतयोग्यवाक्त्वम् ॥
१९
उदारता दुर्व्ययवर्जनं च
कृतप्रतिज्ञापरिपालनं च ।
नालस्यवश्यं पुनराग्रहश्च
सुयोग्यकार्येषु विवेकबुद्धचा ॥
अदैन्यमापद्यपि, नम्रता च
सम्पत्प्रकर्षे, महतां व मार्गे - |
समारुरुक्षाऽऽजैव - मावे च
[ द्वितीय
सन्तोषवृत्तिः सुविचारता च ॥