Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri
View full book text
________________
२४४
अध्यात्मतत्त्वालोकः ।
[सप्तम
'
छ त्येपोमामिलायो खोचम् ।।
इच्छा च शास्त्रं च समर्थता च
त्येपोऽपि योगो मत आदिमोऽत्र । - अपि प्रमत्तस्य सतोऽमिलायो
यो धर्मयोंग धतः सुबोधम् ॥
श्रद्धान-बाघों दधतः प्रशस्तो
प्रमादवर्नस्य यथात्मशक्ति । यो धर्मयोगो वचनानुसारी
स शास्त्रयोगः परिवेदितव्यः ।
शास्त्रानुपायान् विदुषः सतो यः
शास्त्राप्रसाध्यानुभवैकगम्यः। उत्कृष्टसामर्थ्यतयाऽभ्युदेति
मामर्थ्ययोग तमुदाहरन्ति ।
न मिद्धिसम्पादनहेतुभेदाः
सर्वेऽपि शास्त्रादुपलभ्यबाधा। सर्वज्ञता तच्छृतितोऽन्यथा स्यात्
तत् प्रातिभज्ञानगन' स योगः ॥

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306