Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri

View full book text
Previous | Next

Page 280
________________ २४६ अध्यात्मतत्त्वालोकः। [सप्तम तत् प्रातिम केवलबोधभानोः प्राग्वृत्तिकं स्यादरुणोदयामम् । 'ऋतम्भरा' 'तारक' एवमादि नामानि तस्मिनपरे वदन्ति ॥ संन्यासरूपः स्मृत एष योगो धर्मस्तथा योग इति द्विधासौ। तत्राऽऽदिमः स्यात् क्षपकावलिस्थे शैलेश्यवस्थावति च द्वितीयः ॥ आत्माऽऽदिमं योगमुपेत्य वीरोड नन्तं परिस्फोरयति स्ववीर्यम् । निहत्य मोहावरणान्तरायान् । सद्यः प्रभुः केवलचिन्मयः स्यात् ।। परस्त्वयोगोऽपि मनोवचोऽङ्ग ___ व्यापाररोधात् सकलप्रकारैः । अवादि मुक्त्या सह योजनेन योगो भवाम्मोनिधिरोध एषः॥

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306