Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri

View full book text
Previous | Next

Page 288
________________ २६४ अध्यात्मतत्त्वालोकः । । एम अनन्तशक्ति धदेष चेतनः प्रवेदितुं त यतत महोदयः । प्रकाशितेऽस्मिन् सकलं प्रकाशतऽ प्रकाशितेऽस्मिन् सकलं तमोमयम् ॥ मोहप्रणाशेन च तत्प्रकाशन मोहप्रणाशोऽपि च तत्त्वचिन्तनात् । चिन्त्यं च कोऽह भववास एप क' सुखासुखं कि किमिद जगत् पुनः ॥ वस्तुस्वरूपस्य विचिन्तनातो विवेकभासः प्रकटीभवन्ति । मोहप्रपञ्चाद् विनिवृत्य सुस्थी भूयान्तरीक्षाकरणेन चिन्ता ॥ तत्त्वावबोधप्रविकासहेतो यस्य स्वभावो न विचारणायाः । यातानुयातस्य पृथग्जनस्य न तस्य वैराग्यमुदेति साधु ॥

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306