Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri

View full book text
Previous | Next

Page 300
________________ २६६ अध्यात्मतत्त्वलोक. | २५ बुध्येत माम्येन परो न गेषाद् वैरेण वैर समुपैति वृद्धिम् । बलान्युप प्रेम जगत्यशेषे परप्रबोधेऽपि च सूपयोगि ॥ २६ आलोचनं दूषितभाषितस्याऽप्यरक्त-विद्विष्टतया क्रियेत । समस्वभावा हि महानुमावा' सर्वत्र किं नाम मतान्तरेषु ! | २७ सम्प्रदायोऽपि कषाययोगात् स्वजीवनं दुःस्थितमातनोति । असम्प्रदायोऽपि कषायनाशाद् आत्मानमुचैः पद आदधाति ॥ २८ भवन्ति शूद्रा अपि वृत्तभागो द्विना अपि स्युः कुचरित्रशीलाः । [ अष्टम न कोऽपि मान्यः खलु जातिमात्राद् गुणा हि पूज्या गुणिनां भवन्ति ॥

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306