Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri

View full book text
Previous | Next

Page 302
________________ २६८ अध्यात्मतत्त्वालोकः । २९ जैनो जयाज्जीवनदूषणानां ब्रह्मोच्यते ब्रह्मविकासनेन । क्षत्रः परित्राणविधे क्षतात् स्याद् आत्मार्थसिद्धौ मननान्मनुष्यः ॥ ३० ध्येयं विचार्य नरनीवनस्य विद्यान्न तत्सारतयाऽर्थकामौ । भूत्वा स्थिरो मङ्गलभूतवृत्ते सम्पादयेद् विश्वहितोद्यतं स्वम् || ३१ नवीनविज्ञानचमत्कृतानां न मोक्षशास्त्रेषु घृणा विधेया । चित्रप्रयोगा बहवो भवन्तु न युज्यतेऽध्यात्मपथस्तु हातुम् ॥ ३२ जडेऽप्यनन्ता सम्मानि शक्तिरेव च चित्रप्रभवा भवेयुः । महत्य आविष्कृतयो मंगत्यां [ अष्टम- किं तर्हि युक्ता जडमोहलीला | ॥

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306