________________
२६८
अध्यात्मतत्त्वालोकः ।
२९
जैनो जयाज्जीवनदूषणानां ब्रह्मोच्यते ब्रह्मविकासनेन ।
क्षत्रः परित्राणविधे क्षतात् स्याद् आत्मार्थसिद्धौ मननान्मनुष्यः ॥
३०
ध्येयं विचार्य नरनीवनस्य
विद्यान्न तत्सारतयाऽर्थकामौ ।
भूत्वा स्थिरो मङ्गलभूतवृत्ते
सम्पादयेद् विश्वहितोद्यतं स्वम् ||
३१
नवीनविज्ञानचमत्कृतानां
न मोक्षशास्त्रेषु घृणा विधेया । चित्रप्रयोगा बहवो भवन्तु
न युज्यतेऽध्यात्मपथस्तु हातुम् ॥
३२
जडेऽप्यनन्ता सम्मानि शक्तिरेव च चित्रप्रभवा भवेयुः ।
महत्य आविष्कृतयो मंगत्यां
[ अष्टम-
किं तर्हि युक्ता जडमोहलीला | ॥