Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri

View full book text
Previous | Next

Page 294
________________ २६. अध्यात्मतत्त्वालोकः । [अष्टम शक्यो भवेचेन्न परोपकारः परापकारे तु कदापि न स्यात् । धर्मक्रियायां यदि न प्रवृत्तिनधिर्मकर्माचरणं तु कुर्यात् ।। १४ प्रामाणिकत्वं व्यवहारशुद्धि रौचित्यतः संयमन च यस्य । ' स जीवनं स्वं सुखितं करोति मोक्षाय कल्पेत च विश्वबन्धुः ॥ १५ प्रारम्भ आध्यात्मिकजीवनस्य संजायते न्यायपरायणत्वात् । मार्गानुसारित्वगुणेषु विजे रादौ समस्थापि गुणः स एव ।। स्वर्गोऽपि दुःखास्पदमामयाविनो निरामयः पर्णगृहेऽपि खेलति । आरोग्यमुच्चैः पुरुषार्थसाधनं - तद्रक्षणं संयमतः सुसम्भवम् ।

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306