Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri
View full book text
________________
२६२
अध्यात्मतत्त्वालोकः ।
१७
शुद्धं जलं शुद्धसमीरणं च
सुसङ्गतिः साविकभोजनं च । स्वच्छत्वयोगः शुचि वाचनं च निरामयत्वाय परिश्रमश्च ॥
१८
अश्रद्धधानोऽपि परोक्षभावान् निज्ञासुबुद्धिर्गुणपक्षपाती । भवेत् सदाचारपरायणश्चेत् कल्याणभूमि नियमेन गामी ॥
१९
दौर्जन्ययोगो यदि चास्तिकत्वे
नदास्तिकत्वं खलु नाममात्रम् ।
दौर्जन्यं पूर्णाद वरमास्तिकत्वात् सौजन्यपूर्ण बहु नास्तिकत्वम् ॥
२०
न सम्प्रदायान्तरकारणेन
कुर्यान्मनः संकुचितं परत्र ।
मर्वे हि भक्ताः परमेश्वरस्य परस्पर भ्रातृमनो भजेयुः ॥
[ अष्टम

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306