Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri

View full book text
Previous | Next

Page 296
________________ २६२ अध्यात्मतत्त्वालोकः । १७ शुद्धं जलं शुद्धसमीरणं च सुसङ्गतिः साविकभोजनं च । स्वच्छत्वयोगः शुचि वाचनं च निरामयत्वाय परिश्रमश्च ॥ १८ अश्रद्धधानोऽपि परोक्षभावान् निज्ञासुबुद्धिर्गुणपक्षपाती । भवेत् सदाचारपरायणश्चेत् कल्याणभूमि नियमेन गामी ॥ १९ दौर्जन्ययोगो यदि चास्तिकत्वे नदास्तिकत्वं खलु नाममात्रम् । दौर्जन्यं पूर्णाद वरमास्तिकत्वात् सौजन्यपूर्ण बहु नास्तिकत्वम् ॥ २० न सम्प्रदायान्तरकारणेन कुर्यान्मनः संकुचितं परत्र । मर्वे हि भक्ताः परमेश्वरस्य परस्पर भ्रातृमनो भजेयुः ॥ [ अष्टम

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306