Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri

View full book text
Previous | Next

Page 292
________________ २५८ अध्यात्मतत्त्वालोकः। [अष्टम उद्विग्नमन्तःकरणं यदीयं __ यथार्थरूपेण भवप्रपश्चात् । संरक्षणे स्वस्य स जागृतः स्यात् कपायमारात् परिपूर्णशकचा । मनोविजेता जगतो विजेता विश्वश्रियस्तचरणे लुठन्ति । न दुर्गतिनापि च दुर्भगत्व मन्यत्र खल्विन्द्रियदासमावात् ।। हिंसादिक पापमिति प्रसिद्ध तत्र प्रवत्तेत न चेत् कदापि । ईशस्य कुर्यात् स्मरणं च तर्हि संसाधितं निश्चितमात्मकार्यम् ।। दुर्वनैर्ब्रह्म विदारयन्तो नाङ्गं पर भाग्यमपि स्वकीयम् । विदारयन्त्यस्थिरचित्तमावा स्वजीवनं सन्तमसे लिपन्ति ॥

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306