________________
२६४
अध्यात्मतत्त्वालोकः ।
। एम
अनन्तशक्ति धदेष चेतनः
प्रवेदितुं त यतत महोदयः । प्रकाशितेऽस्मिन् सकलं प्रकाशतऽ
प्रकाशितेऽस्मिन् सकलं तमोमयम् ॥
मोहप्रणाशेन च तत्प्रकाशन
मोहप्रणाशोऽपि च तत्त्वचिन्तनात् । चिन्त्यं च कोऽह भववास एप क'
सुखासुखं कि किमिद जगत् पुनः ॥
वस्तुस्वरूपस्य विचिन्तनातो
विवेकभासः प्रकटीभवन्ति । मोहप्रपञ्चाद् विनिवृत्य सुस्थी
भूयान्तरीक्षाकरणेन चिन्ता ॥
तत्त्वावबोधप्रविकासहेतो
यस्य स्वभावो न विचारणायाः । यातानुयातस्य पृथग्जनस्य
न तस्य वैराग्यमुदेति साधु ॥