SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २६४ अध्यात्मतत्त्वालोकः । । एम अनन्तशक्ति धदेष चेतनः प्रवेदितुं त यतत महोदयः । प्रकाशितेऽस्मिन् सकलं प्रकाशतऽ प्रकाशितेऽस्मिन् सकलं तमोमयम् ॥ मोहप्रणाशेन च तत्प्रकाशन मोहप्रणाशोऽपि च तत्त्वचिन्तनात् । चिन्त्यं च कोऽह भववास एप क' सुखासुखं कि किमिद जगत् पुनः ॥ वस्तुस्वरूपस्य विचिन्तनातो विवेकभासः प्रकटीभवन्ति । मोहप्रपञ्चाद् विनिवृत्य सुस्थी भूयान्तरीक्षाकरणेन चिन्ता ॥ तत्त्वावबोधप्रविकासहेतो यस्य स्वभावो न विचारणायाः । यातानुयातस्य पृथग्जनस्य न तस्य वैराग्यमुदेति साधु ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy