Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri
View full book text
________________
२४८
अध्यात्मतत्त्वालोकः ।
१३
योग गतोऽमुं च विकर्मकीसन् मोक्षं क्षणादेति विमुच्य देहात् ।
सार्वज्ञ्यलाभावसरेऽवशिष्ट
कर्माणि हन्ति क्षणतो यदेषः ॥
१४
ऊर्ध्वं यथाsaraफलं जलेऽधःस्थित समागच्छति लेपनाशे । ऊर्ध्वं तथा गच्छति सर्वकर्म
लेपप्रणाशात् परिशुद्ध आत्मा ॥
१५
अयं स्वभावोऽपि सतां मतो यद् विकर्मकत्वागत ऊर्ध्वमेति ।
ऊर्ध्वं प्रगच्छन्नवतिष्ठतेऽसौ
क्षणेन लोकाग्रपदे परात्मा ॥
१६
ततोsa आयाति न गौरवस्याऽ मावान्न चाग्रेऽप्यनुपग्रहत्वात् ।
न याति तिर्यग् विरहात् प्रयोक्छु
[ सप्तम --
का एव स्थितिमान् भवेत् तत् ॥

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306