Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri

View full book text
Previous | Next

Page 282
________________ २४८ अध्यात्मतत्त्वालोकः । १३ योग गतोऽमुं च विकर्मकीसन् मोक्षं क्षणादेति विमुच्य देहात् । सार्वज्ञ्यलाभावसरेऽवशिष्ट कर्माणि हन्ति क्षणतो यदेषः ॥ १४ ऊर्ध्वं यथाsaraफलं जलेऽधःस्थित समागच्छति लेपनाशे । ऊर्ध्वं तथा गच्छति सर्वकर्म लेपप्रणाशात् परिशुद्ध आत्मा ॥ १५ अयं स्वभावोऽपि सतां मतो यद् विकर्मकत्वागत ऊर्ध्वमेति । ऊर्ध्वं प्रगच्छन्नवतिष्ठतेऽसौ क्षणेन लोकाग्रपदे परात्मा ॥ १६ ततोsa आयाति न गौरवस्याऽ मावान्न चाग्रेऽप्यनुपग्रहत्वात् । न याति तिर्यग् विरहात् प्रयोक्छु [ सप्तम -- का एव स्थितिमान् भवेत् तत् ॥

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306