________________
२४४
अध्यात्मतत्त्वालोकः ।
[सप्तम
'
छ त्येपोमामिलायो खोचम् ।।
इच्छा च शास्त्रं च समर्थता च
त्येपोऽपि योगो मत आदिमोऽत्र । - अपि प्रमत्तस्य सतोऽमिलायो
यो धर्मयोंग धतः सुबोधम् ॥
श्रद्धान-बाघों दधतः प्रशस्तो
प्रमादवर्नस्य यथात्मशक्ति । यो धर्मयोगो वचनानुसारी
स शास्त्रयोगः परिवेदितव्यः ।
शास्त्रानुपायान् विदुषः सतो यः
शास्त्राप्रसाध्यानुभवैकगम्यः। उत्कृष्टसामर्थ्यतयाऽभ्युदेति
मामर्थ्ययोग तमुदाहरन्ति ।
न मिद्धिसम्पादनहेतुभेदाः
सर्वेऽपि शास्त्रादुपलभ्यबाधा। सर्वज्ञता तच्छृतितोऽन्यथा स्यात्
तत् प्रातिभज्ञानगन' स योगः ॥