Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri

View full book text
Previous | Next

Page 272
________________ अध्यात्मतत्त्वालोकः । ३३ स्वरूपमेतस्य विचिन्तयन्ति ध्यानं तदम्यासपराश्चतुर्थे | सम्पद्यंत वृत्तवतां च धर्म - २३८ ध्याने स्वयंवेद्यमतीन्द्रिय शम् ॥ ३४ ध्यानादमुष्माच्च नृजन्मपूर्ती महर्द्धिकं स्वर्गमवाप्नुवन्ति । पुनर्नृजन्म प्रतिपद्य चारु योगस्य मार्गे पथिकीभवन्ति ॥ [ 98 ३५ ध्यानं शुक्लं ततस्ते परममुपगताः प्राप्त पूर्णोज्ज्वलत्वा नाशात् सर्वावृतीनां परमविकमितं ज्ञानमासादयन्ति । 'व व्याख्यान्ति मोहान्धतमसहतये पर्षढ़ि प्रस्फुरन्त्यागायुष्यत तत स्युः परमपदृजुप सच्चिदानन्दरूपाः ॥ ३६ अस्वच्छदर्पणसमा भवचक्रवर्त्तिनो यः स्वस्थ शोधनविधौ यतंतंत्र चेतनः । शुद्धि परां समधिगम्य भवत् स ईश्वरो मोहाचतो भ्रमति मोह इते स वै शिवः ॥

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306