________________
अध्यात्मतत्त्वालोकः ।
३३
स्वरूपमेतस्य विचिन्तयन्ति ध्यानं तदम्यासपराश्चतुर्थे |
सम्पद्यंत वृत्तवतां च धर्म -
२३८
ध्याने स्वयंवेद्यमतीन्द्रिय शम् ॥ ३४
ध्यानादमुष्माच्च नृजन्मपूर्ती महर्द्धिकं स्वर्गमवाप्नुवन्ति ।
पुनर्नृजन्म प्रतिपद्य चारु
योगस्य मार्गे पथिकीभवन्ति ॥
[ 98
३५
ध्यानं शुक्लं ततस्ते परममुपगताः प्राप्त पूर्णोज्ज्वलत्वा नाशात् सर्वावृतीनां परमविकमितं ज्ञानमासादयन्ति । 'व व्याख्यान्ति मोहान्धतमसहतये पर्षढ़ि प्रस्फुरन्त्यागायुष्यत तत स्युः परमपदृजुप सच्चिदानन्दरूपाः ॥
३६ अस्वच्छदर्पणसमा भवचक्रवर्त्तिनो
यः स्वस्थ शोधनविधौ यतंतंत्र चेतनः । शुद्धि परां समधिगम्य भवत् स ईश्वरो
मोहाचतो भ्रमति मोह इते स वै शिवः ॥