Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 11
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [१], ------- मूलं [] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [ob], अंग सूत्र - [०७] "उपासकदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक दीप तयाणन्तरं च णं घयविहिपरिमाणं करेइ, नन्नत्थ सारइएणं मोघयमण्डेणं, अवसेसं घयविहिं पञ्चक्खामि ३, तयाणन्तरं च णं सागविहिपरिमाणं करेइ, नन्नत्थ वत्थुसाएण वा सुस्थिरसारण वा मण्डक्लियसाएण वा, अवसेसं सागविहिं पञ्चक्खामि ३, तयाणन्तरं च ण माहुरयविहिपरिमाणं करेइ, नन्नत्थ एगेणं पालङ्गामाहुरएणं, अवसेस माहुरयविहिं पञ्चक्खामि ३, तयाणन्तरं च णं जेमणविहिपरिमाणं करेइ, नन्नत्थ सेहंबदालियंचर्हि, अवसेस जेमणविहिं पञ्चकखामि ३, तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ, नन्नस्थ एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहिं पञ्चक्खामि ३, तयाणन्तरं च णं मुहवासविहिपरिमाणं करेइ, नन्नत्थ पञ्चसोगन्धिएणं तम्बोलेणं, अवसेस मुहवासविहिं पञ्चक्खामि ३,६। तयाणन्तरं च णं चउन्विहं अणट्ठादण्डं पञ्चक्खाइ, तंजहा-अवज्झाणायरियं पमायायरियं हिंसप्पयाणं पावकम्मोवएसे ३, ७ । (सू०६) 'तप्पढमयाएत्ति तेषाम्-अणुव्रतादीनां प्रथम तत्मथमं तद्भावस्तत्मथमता तया 'थूलगंति त्रसविषयं 'जावजीवाए ति: कायावती चासौ जीवा च-प्राणधारणं यावज्जीवा यावान वा जीवः-माणधारणं यस्यां प्रतिज्ञायां सा यावज्जीवा तया,'दुविहंति करणकार-10 गभेदेन द्विविधं प्राणातिपातं 'तिविहेणं'ति मनामभृतिना करणेन 'कायस'त्ति सकारस्यागमिकत्वात्कायेनेत्यर्थः, न करोमीत्यादिनैतदेव व्यक्तीकृतं । स्थूलमृषावादः-तीव्रसंक्लेशातीवस्यैव संक्लेशस्योत्पादकः। स्थूलकमदत्तादानं-चौर इति व्यपदेशनिबन्धनं । स्वदारैः सन्तोषः स्वदारसन्तोषः स एव स्वदारसन्तोषिकः स्वदारसन्तोषिर्वा स्वदारसन्तुष्टिः, तत्र परिमाणं-बहुभिर्दारैरुपजायमानस्य सङ्केपकरणं, 55 अनुक्रम SARERatanAma आनन्दस्य श्रमणोपासक-द्वादश व्रतस्वीकार ~ 10~

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113