Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 80
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [६], ---- मूलं [३५-३६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: क- दशाओं प्रत सूत्रांक [३५-३६] मिष्टमित्युत्थानाद्यपलापपक्षे दूषणं, अथ त्वयेयं ऋद्धिरुत्थानादिना लब्धा ततो यदास-सुन्दरा गोशालकमज्ञप्तिरसुन्दरा महावीरप्रज्ञप्तिः इति तत्ते-तब मिथ्यावचनं भवति, तस्य व्यभिचारादिति ॥ ततोऽसौ देवस्तेनैवमुक्तः सन् ' शन्तिः । संशयवान् ६ कुण्डकाजातः किं गोशालकमतं सत्यमुत महावीरमतं?, महावीरमतस्य युक्तितोऽनेन प्रतिष्ठितत्वाद्, एवंविधविकल्पवान् संवृत्त इत्यर्थः, लका कावितो-महावीरमतमपि साध्वेतद् युक्तयुपेतत्वादिति विकल्पवान संवृत्त इत्यर्थः, यावत्करणाब्रेदमापनो-मतिभेदमुपागतो, गोशा- हावारक लकमतमेव साध्विति निश्चयादपोढत्वात् , तथा कलुषसमापन्नः-प्राक्तननिश्चयविपर्ययलक्षणं, गोशालकमतानुसारिणां मतेन मिता प्रशंसा थ्यात्वं प्राप्त इत्यर्थः, अथवा कलुषभावं जितोऽहमनेनेति खेदरूपमापन्न इति, 'नो संचाएइ' त्ति न शक्नोति 'पामोर्ख' तिRI प्रमाक्षम् -उत्तरमाख्यातु-भणितामिति ॥ (सू. ३६) कुण्डकोलिया इ समणे भगवं महावीरे कुण्डकोलिय समणोवासयं एवं वयासी-से नणं कुण्डकोलिया ! कलं तुब्भ पुण्यावरहकालसमयंसि असोगवणियाए एगे देवे अन्तियं पाउभवित्था, तए णं से देवे नाममुदं च तहेव जाव पडिगए। से नणं कुण्डकोलिया अटेसमटे ?, हन्ता अत्थि, तं धन्ने सिणं तुम कुण्डकोलिया जहा कामदेवो अज्जो इ समणे भगवं महावीरे समणे निग्गन्थे य निग्गन्थीओ य आमन्तित्ता एवं वयासी-जद्द ताव अज्जो गिहिणो गिहिमज्झावसन्ता णं अन्नउस्थिए अद्वेहि य हेऊहि य पसिणेहि य कारणेहि य बागरणेहि य निप्पट्ठपसिणवागरणे करेन्ति, सक्का पुणाई अज्जो समणेहिं निम्गन्थेहिँ दुवालसङ्गणिपिडगं अहिज्जमाणेहिं अन्नउत्थिया अद्वेहि य जाव निष्पट्ठपमि- ॥३८॥ दीप अनुक्रम [३७-३८] REaanा Informurary orm कुंडकोलिक-श्रमणोपासक: एवं भगवंत-महावीरेण कृता तस्य दृढत्व-प्रशंसा ~79~

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113