Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 88
________________ आगम (०७) प्रत सूत्रांक [४१-४२] दीप अनुक्रम [४३-४४] “उपासकदशा” - अंगसूत्र - ७ (मूलं + वृत्तिः) मूलं [४१-४२] आगमसूत्र [०७], अंग सूत्र [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अध्ययन [ ७ ], मुनि दीपरत्नसागरेण संकलित.. उपासक दशाङ्के ॥ ४२ ॥ निसामेत्तए, तर णं समणं भगवं महावीरे सद्दालपुत्तस्स आजीविओवारुगरस तीसे य जाव धम्मं परिवइ ॥ ( सूत्रं. ४२ ), 'वायाहयगं'ति वाताहतं वायुनेपछोपमानीतमित्यर्थः, 'कोलाल मण्डति कुलाल:- कुम्भकारा: तेषामिदं कालाल तब तद्भाण्डं च पण्यं भाजनं वा कौलालभाण्डम्, एतत्किं पुरुषकारेणेतरथा वा क्रियते इति भगवता दृष्टे स गोशालक तेन नियतिवादलक्षणेन भावितत्वात्पुरुषकारेणेत्युत्तरदाने च स्वमतक्षतिपरमताभ्यनुज्ञानलक्षणं दोषमाकलयन अपुरुषकारेण इत्यवोचत्, ततस्तदभ्युपगत नियतिमतनिरासाय पुनः प्रश्नयन्नाह 'सद्दालपुत्त' इत्यादि, यदि तब करिगुरुषो वाताहतं वा आममित्यर्थः | 'पक्केलयं वत्ति पकं वा अग्निना कृतपार्क अपहरेद्वा चोरयेत् विकिरेद्वा इतस्ततो विक्षिपेत् भिन्द्याद्वा काणताकरणेन आच्छि न्याद्वा हस्तादुद्दालनेन पाठान्तरेण विच्छिन्यादा- विविधकारैश्छेदं कुर्यादित्यर्थः परिष्ठापयेद्वा वहिनीत्वा त्यजेदिति । व सेज्जासि त्ति निर्वर्तयसि 'आओसेज्जा वत्ति आक्रोशयामि वा मृतोऽसि त्वमित्यादिभिः शापैरभिशपामि हम्मि वा दण्डादिना बध्नामि वा रज्ज्वादिना तर्जयामि वा 'ज्ञास्यसि रे दुष्टाचार' इत्यादिभिर्वचनविशेषैः ताडयामि वा चपेटादिना निच्छोदयामि वा धनादित्याजनेन निर्भर्त्सयामि वा परुषवचनैः अकाल एव च जीविताद्वा व्यपरोपयामि मारयामीत्यर्थः ॥ इत्येवं भगवांस्तं सद्दालपुत्रं स्ववचनेन पुरुषकाराभ्युपगमं ग्राहयित्वा तन्मतविघटनायाह--'सद्दालपुत्त' इत्यादि, न खलु तब भाण्डं कविदपहरति न च त्वं तमाक्रोशयसि यदि सत्यमेव नास्त्युत्थानादि, अय सद्दालपुत्र श्रमणोपासकः एवं तस्य मिथ्यात्व-परित्यागः For Praise Only ~87~ ७ सद्दालपुत्राध्य० प्रतिबोधः ॥ ४२ ॥ org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113