Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 108
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्ति:) अध्ययन [८], ------ मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: महाशत प्रत पासकदशाण्डे का सूत्रांक ५२॥ [५३] एहिति तमेवोक्त प्रकारमापनैर्न मात्रयाऽपि न्यूनाधिकः, किमुक्तं भवति ?-सद्भूतौरति, अनिष्टैः-अवाञ्छिः अकान्तैः-स्वरूपेणादामनीयः अप्रियैः-अप्रीतिकारकैः अमनोज्ञैः-मनसा न ज्ञायन्ते-नाभिलष्यन्ते वक्तुमपि यानि तैः, अनमशापैः- मनस आप्यन्ते-पाप्यन्ते चिन्तयाजपे यानि तैः, वचने चिन्तने च येषां मनो नोत्सहत इत्यर्थः, व्याकरणः-वचन विशेषः ।। (भू. ५३) - इति अष्टममध्ययनमुप.सकदशानां विवरणतः समाप्तम् ॥ तए णं से महासयए समणोवासए बहहिं सील जाव भावेत्ता वीसं वासाई समणोवासयपरियायं पाउणिचा एक्कारस उवासगपडिमाओ सम्मं काएण फासित्ता मासियाए संलेहणाए अप्पाणं झुसिता सष्टुिं भत्ताई अणसणाए छेदत्ता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवताए उबबन्ने। चत्तारि पलिओवमाई ठिई। महाविदेहे वासे सिम्झिहिइ निक्लेवो ॥ (सू. ५४ ) सत्तमस्स अस्स उवासगदमाणं अट्ठमं अन्झयणं समनं ॥ दीप अनुक्रम [५५]] SAREauratoninternational अत्र अष्टम अध्ययनं परिसमाप्त ~ 107~

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113