Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 94
________________ आगम (०७) प्रत सूत्रांक [४४] दीप अनुक्रम [ ४६ ] अध्ययन [ ७ ], मुनि दीपरत्नसागरेण संकलित.. उपासक दशाङ्गे “उपासकदशा” - अंगसूत्र- ७ (मूलं + वृत्ति:) मूलं [ ४४] ..आगमसूत्र [०७], अंग सूत्र [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ।। ४५ ।। देवाणुप्पिया ! इहं महानिज्जामए ?, के णं देवाणुप्पिया ! महानिज्जामए ?, समणे भगवं महावीरे महानिज्जामए, से केण द्वेणं० 2, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे जाव विलु० | बुडुमाणे निबुडुमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थिं सम्पावेइ, से तेणद्वेणं देवाणुप्पिया ! एवं ॐ बुच्चइ- समणे भगवं महावीरे महानिज्जामए । तए णं से सदालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एवं वयासी-तुब्भे णं देवाणुप्पिया ! इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा इयविण्णाणपत्ता, पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए ?, नो तिणट्टे समट्ठे से केणद्वेणं देवाणुप्पिया ! एवं बुच्चइ-नो खलु पभू तुम्भे मम धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए?, सद्दालपुत्ता ! से जहानामए के पुरिसे तरुणे जगवं जाव निउणसिप्पोवगए एवं महं अयं वा एल्यं वा सूर्यरं वा कुक वा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसं वा सेणयं वा हत्यांसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तर्हि निञ्चलं निप्फन्दं धरेइ, एवामेव समणे भगवं महावीरे ममं बहूहिं अट्ठेहि य हेऊहि य जाब बागरणेहि य जहिं जहिं गिues तहिं तहिं निप्पट्टपसिणवागरणं करेइ, से तेणद्वेणं सदालपुत्ता ! एवं बुच्चद-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सार्द्धं विवादं करे - ॐ नए, तए णं से सद्दालपुचे समणोवासए गोसालं मङ्कलिपुत्तं एवं वयासी - जम्हा णं देवाणुप्पिया ! तुब्भ मम धम्माय For Par Use Only सद्दालपुत्रस्य गोशालकेन सह वार्तालाप: ~93~ ७ सालपुत्राध्य० गोशालेन वार्चा ॥ ४५ ॥ rary or

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113