Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 101
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्ति:) अध्ययन [८], ----- मूलं [४८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८] लाई माणुस्सयाई भोगभोगाई भुञ्जमाणी विहरिचए, ते सेयं खलु ममं एयाओ दुवालसबि सवत्तियाओ अग्गिप्पओगेणं वा सत्थप्पओगेणं या विसप्पओगेणं वा जीवियाओ ववरोवित्ता एयार्सि एगमेगं हिरण्णकोर्डि एगमेगं वयं सयमेव उवसम्पजित्ता णं महासयएणं समणोवासएणं सद्धिं उरालाई जाव विहरित्तए, एवं सम्पेहेइ २ ना तासिं दुवालसण्हं सवत्तीणं अन्तराणि य छिहाणि य विवराणि य पडिजागरमाणी विहरइ, तए णं सा रेवई गाहावइणी अन्नया कयाइ तासि दुवालसण्हं सवत्तीणं अन्तरं जाणित्ता छ सवत्तीओ सत्थप्पओगेणं उद्दवेइ २ ता छ सवत्तीओ विसप्पओगेणं उद्दवेइ २ ता तासिं दुवालमण्हं सवचीणं कोलपश्यिं एगमेगं हिरण्णकोडिं एगमेगं वयं सयभेव पडिवजह २ ना महासयएणं समणोवासएणं सद्धिं उरालाई भोगभोगाई भुञ्जमाणी विहरइ, तए णं सा रेवई गाहावइणी मसलोलुया मंसेस मुच्छिया जाव अन्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेहि य तलिएहि य भजिएहि य सुरं च महुं च मेरगं च मजं च सीधुं च पसन्नं च आसाएमाणी ४ विहरइ ॥ ( सू. ४८) । का 'अन्तराणि यत्ति अवसरान् 'छिद्राणि विरलपरिवारत्वानि 'विरहान्' एकान्तानिति, 'मंसलोले'त्यादि, मांस लोला-मांसलम्पटा, एतदेव विशिष्यते-मांसमूच्छिता, तदोषानभिज्ञत्वेन मूढेत्यर्थः, मांसग्रथिता-मासानुरागतन्तुभिः सन्दर्भिता, मांसगृद्धा-तद्भोगेऽप्यजातकाङ्क्षाविच्छेदा, मांसाध्युपपन्ना-प्रसिकाग्रचित्ता, ततश्च बहुविधर्मीसँच सामान्यैः वद्विशेषैश्च, तथा चाइ'सोल्लिएहि यत्ति शूल्यकैश्च-शूलसंस्कृतकैः तलितैश्च वृतदिनाऽनौ संस्कृतैः भजितैश्च-अग्निमात्रपकैः सहेति गम्यते,सुरां च दीप अनुक्रम [५०] amurary on महाशतकस्य भार्या रेवती संबंधी कथा ~ 100~

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113