Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 83
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्ति:) अध्य यन [७], ------ ------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९] दीप अनुक्रम [४१] दत्तं भूतिभक्तरूप-द्रव्यभोजनलक्षणं वेतन-मूल्यं येषां ते तथा, 'कल्लाकल्लिंति प्रतिप्रभातं बहून् करकान्-वाघटिकाः वारकांश्च-गड्डकान् पिठरकान्-स्थाली: घटकान् प्रतीतान् अर्द्धघटकांच-घटार्द्धमानान् कलशकान् आकारविशेषवतो बृहघटकान् अलिजराणि च महदुदकभाजनविशेषान जम्बूलकांश्च-लोकरूयावसेयान् उष्ट्रिकाश्च-सुरातैलादिभाजनविशेषान् ।। (म. ३९) तए णं मे सदालपुत्ते आजीविओवासए अन्नया कयाइ पुवावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छइ २ ता गोसालस्स मङ्खलिपुत्तस्स अन्तियं धम्मपण्णत्ति उवसम्पजिचाणं विहरइ, तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अन्तियं पाउभवित्था, तए णं से देवे अन्तलिक्खपडिवन्ने सखिड्डिणियाई जाव परिहिए सद्दालपुत् आजीविओवासयं एवं वयासी-एहिइ ण देवाणुप्पिया कल्लं इहं महामाहणे उप्पन्नणाणदंसणधरे तीयपडुपन्नमणागयजाणए अरहा जिणे केवली सवणू सब्बदरिमी तेलोक्तवाहियमहियपूइए सदेवमणुयासुरस्स लोगस्स अञ्चणिजे वन्दणिजे सक्कारणिजे संमाणाणजे कल्लाणं मङ्गलं देवयं चेइयं जाव पज्जुवासणिजे तच्चकम्मसम्पयाम्पउन, तं णं तुम वन्देजाहि जाव पज्जुवासेन्जाहि, पाडिहारिएणं पीढफलगसिजासंथारएणं उवनिमन्तेजाहि, दोच्चंपि तञ्चपि एवं वयइ २ ता जामेव दिसं पाउम्भए तामेव दिसं पडिगए, तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स तेणं देवेण एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ४ समुप्पन्ने-एवं खलु ममं धम्मायरिए धम्मोवएसए, सद्दालपुत्र-श्रमणोपासक: एवं तस्य मिथ्यात्व-परित्याग: ~82~

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113