Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 58
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्ति:) अध्ययन [२], ------ मूलं [२४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४] दीप अनुक्रम [२६] उपासक जाव लट्ठ समाणे एवं खलु समणे भगवं महावीरे जाव विहरइ त सेयं खलु मम समणं भगवं महावीरं वन्दित्ता 5 कामदेवादशाङ्गनमंसिचा तो पडिणियत्तस्स पोसहं पारितएतिकडु एवं मम्पेहेइ २ ना सुद्धप्पाचेसाई वत्थाई जाव अप्पमहग्ध०१ ॥ २७॥ जाव मणुस्सवग्गुरापरिक्खिने सयाओ गिहाओ पडिणिक्खमइ २ ना चम्म नगरि मझमझेणं निग्गच्छइ २ ता जेणेव पुण्णभद्दे चेइए जहा सङ्खो जाव पज्जुवासइ, तए णं समणे भगवं महावीरे कामदेवस्म ममणावासयस्स के तीसे य जाव धम्मकहा समत्ता (सू. २४) । 'जहा सङ्केति यथा शङ्कः श्रावको भगवत्यामभिहितस्तथाऽयमपि वक्तव्यः, अयमभिप्रायः अन्ये पञ्चविधमभिगमं सचित्तद्रव्यव्युत्सादिकं समवसरणप्रवेशे विदधति, शङः पुनः पोषधिकत्वेन सचेतनादिद्रव्याणामभावात्तन्न कृतवान् , अयमपि पौषधिक इति शडेनोपमितः । यावत्करणादिदं द्रष्टव्यं-'जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ चा वन्दइ नमसइ २ ता नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे | पञ्जलिउडे पज्जुवासइति ॥ 'तए णं समणे ३ कामदेवस्स समणोवासयस्स तीसे य इत आरभ्य औपपातिकाधीतं सूत्रं | तावद्वक्तव्यं यावदर्मकथा समाप्ता परिपच प्रतिगता, तवैवं सविशेषमुपदय॑ते-'तए णं समणे भगवं महावीरे कामदेवस्स समणोचासयस्स तीसे य महइमहालियाए-तस्याच महातिमहत्या इत्यर्थः। 'इसिपरिसाए मुणिपरिसाए जइ परिसाए' तत्र पश्यन्तीति ऋषयः अवध्यादिज्ञानवन्तः, मुनयो-चायमाः, यतयो-धर्मक्रियासु प्रयतमानाः, 'अणेगसयवंदाए अनेकशतप्रमाणानि वृन्दानि यस्या a॥२७॥ 0530 कामदेव श्रमणोपासकस्य धर्मश्रवण यावत् धर्मप्रज्ञप्तिस्वीकार: ~57~

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113