Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 73
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्ति:) अध्ययन [४], ------ मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१] दीप अनुक्रम [३३] स्थिया ४ जइ णं तुम सीलाई जाव न भञ्जसि तो त जेटुं पुत्रं साओ गिहाओ नाणेमि २ ता तब आगओ घाएमि २ चा पञ्च सोल्लए करेमि आदाणभरियांसि कडाहयंसि अद्दहेमि २ चा तव गायं मंसेण य सोणिएण य आयश्चामि जहा णं तुमं अकाले चेव जीवियाओ ववरोविजसि, एवं मज्झिमयं, कणीयसं, एक्केके पश्च सोल्लया, तहेव करे, जहा चुलणीपियस्स, नवरं एक्केके पश्च सोल्लया, तए णं से देवे सुरादेवं समणोवासय चउत्थंपि एवं वयासी-हं भो । सुरादेवा ! समणोवासया अपत्थियपत्थिया ४ जावन परिचयास तो ते अज सरीरंसि जमगसमगमेव सोलस रोगायले पक्खिवामि, तंजहा-सासे कासे जाव कोढे, जहा णं तुमं अदृदुहट्ट जाव ववरोविजसि, तए णं से मुरादेवे समणोवासए जाव विहरइ, एवं देवो दोच्चपि तच्चपि भणइ जाव ववरोविज्जसि,तए णं तस्स सुरादेवस्स समणोवासयस्स तेणं देवेणं दोच्चपि तच्चपि एवं बुत्तस्स समाणस्स इमयारूवे अज्झथिए ४-अहो णं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममं जेट्टे पुतं जाव कणीयसं जाव आयञ्चइ, जेऽवि य इमे सोलस रोगायङ्का तेऽवि य इच्छइ मम सरीरगंसि पक्खिवित्तए, तं मेयं खलु ममं एयं पुरिमं गिण्हित्तएनिकहु उद्याइए. सेऽवि य आगासे उप्पइए, तेण य खम्भे आसाइए महया महया सद्देणं कोलाहले कए, तए णं सा धन्ना भारिया कोलाहलं सोचा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ २ता एवं वयासी-किण्णं देवाणुप्पिया ! तुब्भोहिं महया महया सदेणं कोलाहले का?, तए णं से सुरादेवे ममणोवासए धन्नं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! केऽवि पुरिसे तहेव कहेइ जहा चुलणीपिया, धन्नाऽवि पडिभणइ जाव कणीयसं, नो खलु देवाणाप्पिया ! तुम्भ SAREauratonintamational Aurauranorm सुरादेव-श्रमणोपासक: एवं देवकृत-उपसर्ग: ~ 72 ~

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113