Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 71
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [३], ------ मूलं [२८-२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८-२९] दीप अनुक्रम [३०-३१] तए णं से चुलणीपिया समणोवासए पढम उवासगपडिमं उबसम्पजिना णं विहरद, पढमं उवासगपडिमं अहासुन जहा आणन्दो जाव एक्कारसवि, तए णं से चुलणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव मोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणप्पभे विमाणे देवताए उववन्ने । चत्तारि कपलिओवमाई ठिई पण्णता । महाविदेहे वासे सिज्झिहिइ ५॥ निक्खेयो ( स. २९) " सनमस्स अङ्गस्स उधासगदसाणं तइयं अज्झयणं समत्तं ॥ 'तओ मंससोल्ले' ति त्रीणि मांसशूल्यकानि झूले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानीत्यर्थः, 'आदाणभरिकायसि' ति आदाणम्-आद्रहणं यदुदकतैलादिकमन्यतरद्रव्यपाकायानावुत्ताप्यते तद्धृते, 'कडाहंसित्ति कटाहे-लोहमयभाजनविशेषे, आद्रहयामि-उत्काथयामि 'आयञ्चामि' ति आसिञ्चामि || 'एस णं तए विदरिसणे दिद्वे' त्ति एतच्च त्वया विदर्शन -विरूपाकारं विभीषिकादि दृष्टम्-अवलोकितमिति, 'भग्गवए' त्ति भनवता, स्थूलपाणातिपातविरतेर्भावतो भग्नत्वात् , तद्विनाशार्थ कोपेनोद्धावनात् सापराधस्यापि व्रताविषयीकृतत्वात् , 'भग्ननियम:' कोपोदयेनोचरगुणस्य क्रोधाभिग्रहरूपस्य भग्नत्वात् , 'भग्नपोषधः अव्यापारपौषधभङ्गन्त्वात् , 'एयस्स' त्ति द्वितीयार्थत्वात् षष्ठ्याः, एतमर्थमालोचय-गुरुभ्यो निवेदय, यावत्करणात् पडिकमाहि-निवर्तस्व, निन्दाहि-आत्मसाक्षिकां कुत्सां कुरु, गरिहाहि-गुरुसाक्षिका कुत्सां विधेहि, विउट्टाहि-वित्रोटय तद्भावानुबन्धच्छेदं विधेहि, विसोदेहि-अतिचारमलक्षालनेन अकरणयाए अभुट्टैहि-तदकरणाभ्युपगमं कुरु, 'अहारिहं तबोकम्मं पायच्छित्तं FaPranaamvam ucom ~ 70~

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113