Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 72
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [३], ---- मूलं [२८-२९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [0], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: उपासक- पडिवजाहि' ति प्रतीतं, एतेन च निशीथादिषु गृहिणं प्रति प्रायश्चित्तस्याप्रतिपादनान्न तेषां प्रायश्चित्तमस्तीति ये प्रतिपद्यन्ते तन्मत- दशाङ्गेमपास्त, साधुद्देशन गृहिणोऽपि प्रायश्चित्तस्य जीवितव्यवहारानुपातित्वात् (सू. २९) ॥ इति उपासकदशानां तृतीयाध्ययनस्य विवरणं समाप्तम् ॥ चुलना सुरादेवा प्रत सूत्रांक [२८-२९] दीप अनुक्रम [३०-३१] अथ चतुर्थमध्ययनम् ॥ ॥ उक्खेवओ चउत्थस्स अज्झयणस्स, एवं खलु जम्बू ! तेणं कालेणं तेणं सभएणं वाणारसी नामं नयरी, कोदए चेइए, जियसत्तू राया, सुरादेवे माहावई अड्डे छ हिरण्णकोडीओ जाव छ वया दसमोसाहस्सिएणं वएणं,धन्ना भारिया, सामी समोसडे, जहा आणन्दो तहेव पडिवजइ गिहिधम्म, जहा कामदेवो जाव समणस भगवो महावीरस्स धम्मपण्णर्ति उवसम्पजिना णं विहरह (सू. ३०) अथ चतुर्थमारभ्यते, तदपि सुगम नवरं चैत्यं कोष्टकं, पुस्तकान्तरे काममहावन, धन्या च भार्या (सू ३०) तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्वावरत्तकालसमयसि एगे देवे अन्तियं पाउभवित्था से देखें लिए महं नीलुप्पल जाव असिं गहाय सुरादेवं समणोवासयं एवं पयासी-हे भो सुरादेवा समणोवासया ! अपस्थियप ॥ ३४ ॥ Pranaamwan unconm amitaram.org अत्र तृतीयं अध्ययनं परिसमाप्तं अथ चतुर्थ अध्ययनं "सुरादेव' आरभ्यते [सुरादेव-श्रमणोपासक कथा] ~71~

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113