Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 59
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्ति:) अध्ययन [२], ------- मूलं [२४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४] सा तथा 'अणेगसयवन्दपरिवाराए' अनेकशतप्रमाणानि यानि दृन्दानि तानि दृन्दानि परिवारो यस्य ।सा तथा, तस्याः धर्म । परिकथयतीति सम्बन्धः,किम्भूतो भगवान् ?-'ओहबले अइब्बले महब्बले ओघवल:--अव्यवच्छिन्नवलः अतिबल:-अतिक्रान्ताशेषपुरुषामरतिर्यग्वलः, महाबल:-अमितबलः, एतदेव प्रपश्यते-'अपरिमियबलविरियतेयमाहपकंतिजुत्ते' अपरिमितानि गानिबलादीनि तैयुक्तो यः स तथा, तत्र बलं-शारीर प्राणः वीर्य-जीवप्रभवः तेजो-दीतिः माहात्म्यं महानुभावता कान्तिः-काम्यता |'सारयनवमेहथणियमहुरनिग्योसदुन्दुभिसरे' शरत्कालप्रभवाभिनवमेघशब्दवन्मधुरो निघोंषो यस्य दुन्दुभेरिव च स्वरो यस्य स तथा, 'उरेवित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात् सरस्वत्येति सम्बन्धः, 'कण्ठे पट्टियाए' गलविवरस्य वर्तुलत्वात् , सिरे सन्लिाए' मूर्धनि सङ्कीर्णया, आयामस्य मूनो स्खलितत्वात् , 'अगरलाए' व्यक्तवर्णयेत्यर्थः, 'अमम्मणाए' अनवखश्यमानयेत्यर्थः, 'सव्वक्वरसन्निवाइयाए' सर्वाक्षरसंयोगवत्या 'पुण्णरत्ताए परिपूर्णमधुरया 'सव्वभासाणुगामिणीए सरस्सईए-भणित्या 'जोयणनीहारिणा सरेणं योजनातिक्रामिणा शब्देन, 'अद्धमागहाए भासाए भासइ अरहा धर्म परिकहेइ,' अर्धमागधी भाषा यस्यां 'रसोलशी मागध्या मित्यादिकं मागधभाषालक्षणं परिपूर्ण नास्ति, भाषते सामान्येन भणति, किंविधो भगवान:-अर्हन्पूजितो पूजोचितः, अरहस्यो वा सर्वज्ञत्वात् , के ? 'धर्म' श्रद्धेयज्ञेयानुष्ठेयवस्तुश्रद्धानज्ञानानुष्ठानरूपं । तथा परिकथयति अशेषविशेषकथनेनेति । तथा 'तेसि सव्वेसि आरियमणारियाणं अगिलाए धम्ममाइक्खइ' न केवलं ऋषिपर्षदादीनां, ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणाम्-आर्यदेशोत्पन्नानामनार्याणा-म्लेच्छानामग्लान्या-अखेदेनेति ॥ 'सावि यणं अद्धमामहा भासा तेसिं आरियमणारियाणं अप्पणो भासाए परिणामेणं परिणमइ स्वभाषापरिणामेनेत्यर्थः,धर्मकथामेव दर्शयति-'अस्थि लोए अत्थि अलोए दीप अनुक्रम [२६] SARERainintamanna Auditurary.com | कामदेव श्रमणोपासकस्य धर्मश्रवण यावत् धर्मप्रज्ञप्तिस्वीकार: ~58~

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113