Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 24
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [१], -------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: उपासक- दशाङ्गे ध्ययन ॥१०॥ 303066003 जनमस्यानुष्ठानस्येति सामायिकं तस्य-सावद्ययोगनिषेध रूपस्य निरवद्ययोगप्रतिषेधस्वभावस्य च 'मणदुप्पणिहाणे' ति मनसो आनन्दादुष्टं प्रणिधानं प्रयोगो मनोदुष्पणिधानं कृतसामायिकस्य गृहेतिकर्तव्यतायां सुकृतदुष्कृतपरिचिन्तनमिति भावः १, 'वयदुप्पणि-153 हाणे' त्ति कृतसामायिकस्य निष्ठुरसावधवाक्मयोगः २, 'कायदुप्पणिहाणे' ति कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करच- व्रतातिरणादीनां देहावयवानामनिभृतस्थापन मिति ३, 'सामाइयस्स सइअकरणय' ति सामायिकस्य सम्बन्धिनी या स्मृतिः अस्यां चारोपदेशः बेलायां मया सामायिक कर्तव्यं, तथा कृतं तन्न वा इत्येवंरूपं स्मरणं, तस्याः प्रबलप्रमादतयाऽकरणं स्मृत्यकरणं ४, "अणवद्वियस्स करणय' ति अनवस्थितस्य अल्पकालीनस्यानियतस्य वा सामायिकस्य करणमनवास्थितकरणम् , अल्पकालकरणानन्तरमेव त्यजति यथाकथश्चिद्रा तत्करोतीति भावः ५, इह चावत्रयस्यानाभोगादिनातिचारत्वम् इतरद्वयस्य तु प्रमादबहुलतयेति ।। 'देसावगासियस्स' त्ति दिग्ब्रतगृहीतदिपरिमाणस्यैकदेशो देशस्तस्मिन्नवकाशो-गमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशा काशिक-पूर्वगृहीतदिग्वतसाङ्केपरूपं सर्वव्रतसङ्केएरूपं चेति, 'आणवगप्पओगे' त्ति इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयं-| गमनायोगाद्यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयम् इत्यानयनप्रयोगः १, 'पेसवणप्पओगे' बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात् "त्वयाऽवश्यमेव तत्र गत्वा मम गवाघानेयं इदं वा तत्र कर्तव्यम्" इत्येवंभूतः प्रेष्यप्रयोगः २, 'सद्दाणुवाए' ति स्वगृहवृत्तिप्राकाराद्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयंगमनायोगाद्वृत्तिप्राकारादिप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं तमभ्युत्काशितादिशब्दकरणेन समवसितकान बोधयतः शब्दानुपातः, शब्दस्थानुपातनम्-उच्चारणं तादृग्येन परकीयश्रवणविवरमनुपतत्यसाविति ३, रुवाणुवाए' ति अभिगृहीतदेशावहिः प्रयोजनभावे शब्द अनुक्रम [९] SAREairatS and | सम्यक्त्व एवं द्वादश व्रतानां अतिचार-वर्णनं ~ 23~

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113