Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 34
________________ आगम (०७) प्रत सूत्रांक [१३] दीप अनुक्रम [१५] अध्ययन [ १ ], मुनि दीपरत्नसागरेण संकलित ...... “उपासकदशा” अंगसूत्र-७ (मूलं+वृत्तिः) Jan Eratur - उपासक १ आनन्दा दशाङ्गे ॥ १५ ॥ सहविरहियसम्मसणजुओ उ जो जन्तू। सेसमुपविष्पमुको एसा खलु होइ पढमा उ ॥ १ ॥ सम्यग्दर्शनप्रतिपत्तिथ तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादि दीपराजाभियोगाद्यपवाद वर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं ध्ययनं सम्भाव्यते, कथमन्यथाऽसावेकमासं प्रथमायाः प्रतिमायाः पालनेन हाँ मासौ द्वितीयायाः पालनेन एवं यावदेकादशमासानेकादयाः पालनेन पञ्च साधोनि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपाॐ वास्तत्र तस्याः प्रतिपादनात्, 'अहासुतं ति सूत्रानतिक्रमेण 'यथाकल्प' प्रतिमाचारानतिक्रमेण 'यथामार्ग' क्षायोपशमिकभावानतिक्रमेण 'अहातचं 'ति यथातत्त्वं दर्शनप्रतिमेतिशब्दस्यान्वर्थानतिक्रमेण 'फासइति सृशति प्रतिपत्तिकाले विधिना प्रतिपत्तेः ॐ 'पाले 'ति रुततोपयोगप्रति जागरणेन रक्षति 'सोहेइ'त्ति शोभयति गुरुपूजापुरस्सरपारणकरणेन शोधयति वा निरतिचारतया 'तीरेश 'ति पूर्णेऽपि कालावधावनुबन्धात्यागात् 'कर्तियति' तत्समाप्तौ इदमिदं चेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीर्तनात् 'आराधयति' एभिरेव प्रकारैः सम्पूर्णेनिष्ठां नयतीति ॥ 'दोचं 'ति द्वितीयां व्रतप्रतिमाम् । इदं चास्याः स्वरूपम् -'दंसणपडिमा - ॐ जुत्ता पालेन्तोऽणुवए निरइयारे । अणुकन्पाइगुणजुओ जीवो इह होड़ वयपडिमा ॥ १ ॥' 'तचं'ति तृतीयां सामायिकप्रतिमाम्, ॐ ॐ तत्स्वरूपमिदम्- 'वरंदंसणवयजुत्तो सामइयं कुणइ जो तिसञ्झासु । उक्कोसेण तिमासं एसा सामाइयप्पडिमा ||१||' 'चउत्थं'ति चतुर्थी पोषधप्रतिमाम्, एवंरूपाम्- 'पुंवोदियपडिमजुओ पालइ जो पोसहं तु सम्पुण्णं । अट्टमिचउदसाइसु चउरो मासे चउत्थी सा ॥ १॥ आनंदश्रावकस्य ११ श्रावकप्रतिमा" स्वीकार मूलं [१३] ..आगमसूत्र [०७], अंग सूत्र [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः १ दर्शनप्रतिमायुक्तः पालयन अणुव्रतानि निरतिचाराणि । अनुकम्पादिगुणयुतो जीव इह भवति व्रतप्रतिमा ॥ १ ॥ २ वरदर्शनयुक्तः सामायिकं करोति यस्तु त्रिसंध्यामु। उत्कृष्टेन चीन मासात् एषा सामायिक प्रतिमा ॥ १ ॥ ३ पूर्वोदितप्रतिमायुतः पालयति यः पोषधं तु संपूर्णम् । अष्टमीचतुर्दश्यादिषु चतुरो मासान चतुषा ॥ १ ॥ For Pana Prata Use Only ~33~ ।। १५ ।। nary org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113