Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 10
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [१], ------- मूलं [] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति: दशाङ्गे प्रत सूत्रांक चारः पञ्चक्खामि ३, तयाणन्तरं च णं अभङ्गणविहिपरिमाणं करेइ, नन्नत्य सयपागसहस्सपागेहिं तेल्लाह, अवसेस अब्भ- आदन्दा भणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं उब्वट्टणाविहिपरिमाणं करेइ, नन्नत्थ एगेणं सुरहिणा गन्धट्टएणं,अवसेस ध्ययनं उन्वट्टणाविहिं पञ्चक्खामि ३, तयाणन्तरं च णं मजणविहिपरिमाणं करेइ, नन्नत्थ अट्ठहिं उट्टिएहिं उदगस्स घडएहि, द्वादशवतो. अवसेसं मजणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं वत्थविहिपरिमाणं करेइ, नन्नत्थ एगेणं खोमजुयलेणं, अवसेसं । वत्थविहिं पञ्चक्खामि ३, तयाणन्तरं च णं विलेवणविहिपरिमाणं करेइ, नन्नत्थ अगरुकुमचन्दणमादिएहिं, अवसेसं विलेवणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं पुप्फविहिपरिमाणं करेइ, नन्नत्थ एगेणं सुद्धपउमेणं मालइकु-11 सुमदामेणं वा, अवसेसं पुष्कविहिं पच्चक्खामि ३, तयाणन्तरं च णं आभरणविहिपरिमाणं करेइ, नन्नत्थ मट्ठकण्णेजएहिं नाममुद्दाए य, अवसेसं आभरणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं धूवणविहिपरिमाणं करेइ, नन्नत्थ अगरुतुरुकधूवमादिएहि, अवसेसं धूवणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं भोयणविहिपरिमाणं करेमाणे • पजविहिपरिमाणं करेइ, नन्नत्थ एगाए कट्ठपेजाए, अवसेस पेजविहिं पञ्चक्खामि ३, तयाणन्तरं च णं भक्खविहिपरिमाणं करेइ, नन्नत्थ एगेहिं धयपुण्णेहिं खण्डखजएहिं वा, अवसेसं भक्खविहिं पञ्चक्खामि ३, तयाणन्तरं च ण| ओदणविहिपरिमाणं करेइ, नन्नत्थ कलमसालिओदणेणं, अवसेसं ओदणविहिं पञ्चक्खामि ३, तयाणन्तरं । च णं सूवविहिपरिमाणं करेइ, नन्नत्य कलायसूवेण वा मुग्गमाससूवेण वा, अवसेस सूवविहिं पञ्चक्खामि ३, दीप अनुक्रम SAREnatio nal Dinmarary.orm आनन्दस्य श्रमणोपासक-द्वादश व्रतस्वीकार ~9~

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 113